SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ ९९२ सुत्तागमे [ णायार्धम्मकहाओ फंदेति खोमे॑ति नहेहिं आलंपति दंतेहि य अक्खोडेंति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आवाहं वा पवाहं वा वावाहं वा उप्पा (ए) इत्तए छविच्छेयं वा क ( रे ) रित्तए । तए णं ते पावसियालगा (एए) ते कुम्मए दोपि तचंपि सव्वओ समंता उव्वत्तेति जाव नो चेव णं संचाएंति करित्तए ताहे संता तंता परितंता निव्विण्णा समाणा सणियं २ पच्चीस (क् ) कंति एगंतमवकमति २ ता निच्चला निप्फंदा तुसिणीया संचिद्वंति । तत्थ णं एगे कुम्म (गे) ए ते पावसियालए चि (रं) रगए दूरंगएं जाणित्ता सणियं २ एगं पायं निच्छुभइ । तए णं ते पावसि - यालगा तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पाति २ ता (ताए उक्तिट्ठाए गईए) सिग्घं चवलं तुरियं चंडं जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति २ त्ता तस्स णं कुम्मगस्स तं पायं नखेहिं आलंपति दंतेहिं अक्खोडेंति तओ पच्छा मंसं च सोणियं च आहारैति २ ता तं कुम्मगं सव्वओ समंता उव्वत्र्त्तेति जाव नो चेवणं संचा ( इं ) एंति करेत्तए ताहे दोचंपि अवकमंति एवं चत्तारि वि पाया जाव सणियं २ गीवं नीणेइ । तए णं ते पावसियालगा तेणं कुम्मएणं गीवं नीणियं पासंति २ त्ता सिग्धं चवलं ४ नहेहिं दंतेहिं (य) कवालं विहार्डेति २त्ता तं कुम्मगं जीवियाओ ववरोवेंति २ त्ता मंसं च सोणियं च आहारेंति । एवामेव समणाउसो ! जो अहं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पव्वइए समाणे पंच य से इंदिया (इं) अगुत्ता भवंति से णं इहभवे चेव वहूणं समणाणं ४ हीलणिजे परलो (गे) ए वि य णं आगच्छइ बहूणं दंडणाणं जाव अणुपरियट्टइ जहा (व) से कुम्मए अगुत्तिदिए । तए णं ते पावसियालगा जेणेव से दोचे कुम्मए तेणेव उवागच्छंति २ त्ता तं कुम्मगं सव्वओ समंता उव्वत्तॆति जाव दंतेहिं अक्खुडेंति जाच करित्तए । तए णं ते पावसियालगा दोच्चंपि तच्चपि जाव नो संचाएंति तस्स कुम्मगस्स किचि आवाहं वा विवाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निव्विण्णा समाणा जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया । तणं से कुम्मए ते पावसियालए चिरगए दूरगए जाणित्ता सणियं २ गीवं नेणेइ २ त्ता दिसावलोयं करेइ २ त्ता जमगसमगं चत्तारि वि पाए नीणेइ २त्ता ताए उक्किट्ठाए कुम्मगईए वीईवयमाणे २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ त्तां मित्तनाइनियगसयणसंवंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था । एवामेव समणाउसो ! जो अम्हं समणो वा समणी वा पंच (य) से (महव्वयाई) इंदियाई गुत्ताइं भवंति जाव जहा (उ) व से कुम्मए गुत्तिदिए । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्ठे पन्नत्तेत्ति बेमि ॥ ५८ ॥ गाहाउ - विसएसु 4
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy