SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ ९९१ सु० १ ० ४]. सुत्तागमे सिट्ठिसुया अंडयगाही उदाहरणं ॥ २॥ कत्थइ मइदुब्बल्लेण तव्विहायरियविरहओ चा वि। नेयगहणत्तणेणं नाणावरणोदएगं च ॥ ३ ॥ हेऊदाहरणासंभवे य सई सुटु-जं न बुज्झिज्जा । सव्वण्णुमयमवितहं तहावि इइ चिंतए मइमं ॥४॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेण ॥ ५॥ तच्चं नायज्झयणं समत्तं ।। ___ जइणं भंते ! समणेगं ३ नायाणं तच्चस्स नायज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं नायाणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी होत्था वण्णओ। तीसे णं वाणारसीए नयरीए (बहिया) उत्तरपुरच्छिमे दिसीभाए गंगाए महानईए मयंगतीरद्दहे नामं दहे होत्या अणुपुत्वसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरपुप्फोवचिए पासाईए ४ । तत्थ णं वहूणं मच्छाण य कच्छमाण य गाहाण य मगराण य सुंसुमाराण य स (इ)या(ण)णि य (साहस्सियाण) सहस्साणि य सय(साहस्सियाण)सहस्साणि य जूहाई निन्भयाई निरुबिग्गाइं सुहंसुहेणं अभिरममाणाई २ विहरति । तस्स णं मयंगतीरदहस्स अदूरसामंते एत्य-णं महं एगे मालुयाकच्छए होत्था वण्णओ । तत्थ णं दुवे पावसियालगा परिवसंति पावा चंडा रु(रो)दा तलिच्छा साहसिया लोहियपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्ति वियालचारिणो दिया पच्छन्न(चा) वि चिट्ठति । तए णं ताओ मयंगतीरहहाओ अन्नया कयाइं सूरियसि चिरत्यमियंसि लुलियाए संझाए पविरलमाणुसंसि निसंतपडिनिसंतंसि समागंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वओ समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति । त(य)याणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालयाकच्छ(या)गाओ पडिनिक्खमंति २ ता जेणेव मयंगतीरद्दहे तेणेव उवागच्छंति २ ता तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति । तए णं ते पावसियाला ते कुम्मए पासंति २त्ता जेणेव ते कुम्मए तेणेव पहारेत्य गमणाए। तए णं ते कुम्मगा(ते) पावसियालए एजमाणे पासंति २ त्ता भीया तत्या तसिया उव्विग्गा संजायभया हत्थे य पाए य गीवाए य सएहिं २ काएहि साहरंति २ त्ता निचला निप्फंदा तुसिणीया संचिट्ठति । तए णं ते पावसियाल(या)गा जेणेव ते कुम्मगा तेणेव उवागच्छंति २ त्ता ते कुम्मगा सव्वओ समंता उव्वत्तेति परियत्तेति आसारेंति संसारेंति चालति घीति
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy