SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे सु. १ अ० २] . ९८३ निवा(ए)यमाणा २ छारं च धूलि च कयवरं च उवरि पकिरमाणा २ महया २ सद्देणं उग्धोसेमाणा एवं वयंति-एस णं देवाणुप्पिया! विजए नामं तकरे जाव गिद्धे विव आमिसभक्खी वालघायए बालमारए, तं नो खलु देवाणुप्पिया ! एयस्स केइ राया वा (रायपुत्ते वा) रायमचे वा अवरज्झइ (एत्थ?) नन्नत्थ अप्पणो सयाई कम्माई अवरज्झंति-त्तिक, जेणामेव चारगसाला तेणामेव उवागच्छंति २ त्ता हडिवंधणं करेंति २ त्ता भत्तपाणनिरोहं करेंति २ त्ता तिसंझं कसप्पहारे य जाव निवाएमाणा २. विहरति । तए णं से धण्णे सत्थवाहे मित्तनाइनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसक्कारसमुदएणं नी(नि)हरणं करे(न्ति)इ २ त्ता वहूई लोइयाइं मय(ग) किच्चाई करेइ २ त्ता केणइ कालंतरेणं अवगयसोए जाए यावि होत्था ॥ ४६ ॥ तए णं से धण्णे सत्यवाहे अन्नया कयाई ल(हू)हुसयेसि रायावराहसि संपलत्ते जाए यावि होत्था। तए णं ते नगरगुत्तिया धणं सत्थवाहं गेण्हति २ त्ता जेणेव चार(गे)ए तेणेव उवागच्छंति २ त्ता चारगं अणुपवेसंति २ त्ता विजएणं तकरेणं सद्धिं एगयओ हडिवंधणं करेंति । तए णं सा भद्दा भारिया कल्लं जाव जलंते विपुलं असणं ४ उवक्खडेइ २ त्ता भोयणपिंडए करेइ २ त्ता भो(भा)यणाई पक्खिवइ २ त्ता लंछियमुद्दियं करेइ २ त्ता एगं च सुरभिवारिपडिपुण्णं दगवारयं करेइ २ त्ता पंथयं दासचेडं सद्दावेइ २ त्ता एवं वयासी-गच्छ(ह) णं तुम देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्थवाहस्स उवणेहि । तए णं से पंथए भद्दाए सत्यवाहीए एवं वुत्ते समाणे हद्वतुढे तं भोयणपिड (य)गं तं च सुरभिवरवारिपडिपुण्णं दगवारयं गेण्हइ २ त्ता सयाओ गिहाओ पडिनिक्खमइ २ ता रायगिह नगरं मज्झमज्झेणं जेणेव चारगसाला जेणेव धण्णे सत्यवाहे तेणेव उवागच्छइ २ त्ता भोयणपि(डि)डयं ठावेइ २ त्ता उल्लंछेइ २ त्ता (भायणाई) भोयणं गेण्हइ २ त्ता भायणाई धोवेइ २ त्ता हत्थसोयं दलयइ २ ता धणं सत्थवाहं तेणं विपुलेणं असणेणं ४ परिवेसेइ। तए णं से विजए तकरे धणं सत्थवाह एवं वयासी-तु(म)भे णं देवाणुप्पिया! म(म)मं एयाओ विपुलाओ असणाओ ४ संविभागं करेहि। तए णं से धण्णे सत्थवाहे विजयं तकरं एवं वयासी-अवियाइं अहं विजया ! एयं विपुलं असणं ४ का(या)गाणं वा सुणगाणं वा दलएज्जा उकुरुडियाए वा णं छहेजा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्स पञ्चामित्तस्स एत्तो विपुलाओ असणाओ ४ संविभागं करेजामि । तए णं से धण्णे सत्यवाहे तं विपुलं असणं ४ आहारेइ २ त्ता तं पंथगं पडिविसज्जेइ । तए णं से पंथए दासचे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy