SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ ९६२ सुत्तागमे [णायाधम्ममहाभा हीए खुरो इव एगंतधाराए लोहमया इन जवा नायच्या वाट्याकवले एक निर: रसाए गंगा इव महानई पडिमोयगामणाए गहासमुदो दर गुयादिगारे निक नं. मियव्वं गरुअ लंबेयव्वं अगिधारव्ययं (सं)चरियव्वं । नो (ग) वापर जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उलिए वा की गगटे बा भीगा नायए वा दुभिक्खभत्ते वा कंतारभत्ते वा बद्दलियामते वा गिलागते वा गटगोयणे वा कंदभोयणे वा फलभोयणे वा वीयभोयणे वा हरियमायगे वा भोगावा पायाए वा । तुमं च णं जाया महसमुचिए नो चेव णं दुहम मुनिए नालं सीयं नालं , नालं बुह नालं पिवासं नालं वाइयपित्तियानभियनि मादयविनिह रोगाय के उनावए गामकंटए बावीसं परीसहोवसग्गे उदिग्ण सम्म अहियानि नए । मुंजाहि ताय जाया । माणुस्मए कामभोगे, तओ पच्छा भुनभोगी समगम भगवओ महावीररस जाव पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापिऊहिं एवं बुत्ते समाणे अम्मापियरं एवं वयासी-तहेव णं तं अम्मयाओ! ज णं तुम्मे ममं एवं वयह-एम णं जाया। निग्गथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेव जाव नओ पन्छा भुत्तभोगी तमणस्य भगवओ महावीरस्स जाव पव्वइस्मति, एवं खलु अम्मयाओ। निग्गथे पावयणे की(वा)वाणं कायराणं कापुरिसाणं इहलोगपडिबद्धार्ग परलोगनिम्पिवासाण दुरणुचरे पाययजगस्त नो चेवणं धीररस निच्छियस्म ववसियस्स एत्य कि दुधार करणयाए ? तं इच्छामि गं अम्मयाओ। तुब्भेहि अव्भगुन्नाए समाणे समणस्स भगवओ महावीरस्स जाब पच्चइत्तए ॥ २८ ॥ तए णं तं मेहं कुमार अम्मापियरो जाहे नो सचाइति वहहि विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अका(मए). माइं चेव मेह कुमार एवं वयासी-इच्छामो ताव जाया! एगदिवसमवि ते रायसिरिं पासित्तए । तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए सचिट्ठइ । तए णं से सेणिए राया कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्यं महग्धं महरिहं विउलं रायाभिसेय उववेह । तए ण ते कोथुवियपुरिसा जाव तेवि तहेव उवट्ठवेंति । तए णं से सेणिए राया वहूहि गणनायगदडनायगेहि य जाव संपरिखुडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणं कलसाणं रुप्पमणिमयाण कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं भोमेजाणं कलसाणं सव्वोदएहि सव्वमट्टियाहिं सव्वपुप्फेहि सव्वगंधेहि सव्वमल्लेहिं सव्वोसहीहि य सिद्धत्थएहि य सव्विढीए सव्वज्जुईए सव्ववलेणं जाव दुंदुभिनिग्घो
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy