SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे सु० १ ० १] ९५५ रायगिहं नयरं मझमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ त्ता विउलाई माणुस्सगाई भोगभोगाइं जाव विहरइ ॥ १७ ॥ तए णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ त्ता पुन्वसंगइय देवं सकारेइ सम्माणेइ स० २ त्ता पडिविसजेइ । तए णं से देवे सगज्जियं पंचवण्णमेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरइ २ त्ता जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए ॥ १८ ॥ तए णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्ठइ जयं आस(य)इ जयं सुवइ आहारं पि य णं आहारेमाणी नाइतित्तं नाइकडुयं नाइकसायं नाइअंविलं नाइमहुरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचितं नाइसोगं (णाइदेण्णं)नाइमोहं नाइभयं नाइपरित्तासं ववगयचिंतासोयमोहभयपरित्तासा उउभयमाणसुहेहिं भोयणच्छायणगंधमलालंकारेहिं तं गम्भं सुहंसुहेणं परिवहइ ॥ १९ ॥ तए णं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपायं जाव सव्वंगसुंदरं(गं) दारगं पयाया । तए ण ताओ अगपडियारियाओ धारिणिं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति २ त्ता सिग्घं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छंति २ त्ता सेणियं रायं जएणं विजएणं वद्धावेंति २ त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी-एवं खलु देवाणुप्पिया! धारिणी देवी 'नवण्हं मासाणं जाव दारगं पयाया, तं णं अम्हे देवाणुप्पियाणं पियं निवेएमो पियं भे भवउ । तए ण से सेणिए राया तासि अगपडियारियाणं अंतिए एयमढं सोचा निसम्म हद्वतुट्ठ० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विउलेण य पुप्फगंधमलालंकारेणं सकारेइ सम्माणेइ स० २ त्ता मत्थयधोयाओ करेइ पुत्ताणुपुत्तियं वित्तिं कप्पेइ २ त्ता पडिविसजेइ । तए णं से सेणिए राया (पञ्चूसकालसमयंसि) कोडंवियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायगिह नयरं आसिय जाव परिगीयं करेह २ त्ता चारगपरिसोहणं करेह २ ता माणुम्माणवद्धणं करेह २ त्ता एयमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणंति । तए णं से सेणिए राया अट्ठारससेणिप्पसेणीओ सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे नयरे अभितरबाहिरिए उस्सुक्क उक्करं अभडप्पवेसं अ(डं)दंडिमकुदंडिमं अधरिमं अधारणिज्ज अणुद्धयमुइंग अमिलायमल्लदामं गणियावरनाडइजकलियं अणेगतालायराणुचरियं पमुइयपत्रीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ त्ता एयमाणत्तिय पञ्चप्पिणह तेवि करेंति (२) तहेव पच्चप्पिणंति । तए णं से सेणिए राया बाहिरियाए
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy