SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५४ आचार्यदण्डिविरचिता न चाभवान् भवसन्ततिमुत्थापयितुं समर्थः । न(न्व? ह्य)नन्तादन्येनानू - (ढ भरो ! हो)भरः कैटभारेः । विदितमेव खलु विदितवेदितव्यस्य यथेमाः प्रतिपदसुलभान्तराया दुर्योधनसाधनसमवायाश्च सम्पत्यः। प्रार्थ्यमानदुरवापा समाराध्यमानदुःखशीला रक्ष्यमाणप्रपलायिनी च लक्ष्मीः । लक्ष्मीविडम्बनम् – प्रत्यक्षमेव चास्याश्चापलम् । एषा खलु देवस्य पितृपितामहसंवर्धितापि रिपुपर्गसम्बाधमुक्तचित्तेन सुचिरलालितापि प्रवीरकरदण्डमण्डलीकृतप्रचण्डचापचक्रटङ्कारमुखरितेषु शरीरं जीवितमप्यनवेक्ष्य रक्षितापि यथेष्टलामसंवर्धिता तुष्टद्विजवराशीवादाभिनन्दितापि नित्याराधनप्रसन्न कुलदेवताधिष्ठापि(तापि) नित्योद्युक्तविद्याधरवृद्धसमाजाजस्रग्राह्यमाणविनयापि चतुरुदधिवलयमध्यवर्तिसकल नरपतिकुलविरीचताञ्जलिकमलवनविहारमानितमनोरथापि स्वभावदोषेण दुर्मतिरपरिचिता जीवत्येव तस्मिन्नारजीवि(ते.त)लेहलोलखडजिह्वे महाहिभागभीषणे भ....मेतस्यामिन्दुकरदलितकुमुदकुडलोदरदलावदातामपहरितबृहस्पतौ( १ ) तिष्ठत्येव तस्मिन् भयपलायनोद्विग्नसकलक्षत्रकीर्तिमानिनी...रिचय पतङ्गरथमयीव भुजङ्गमोगिनी मुहूर्तमप्यविश्रम्य परिभ्रमति । उपनतापि दैवादुरसि च मद ... विदितकृत्याऋत्यमाकुलीकृताक्षमनक्षरमनुभवदुःखमङ्गानि गैरायलाण - मारूदशङ्कासाध्वसैरवस्थानुरूप ... रुषमप्रत्यपेक्षाप्रधानपति( ? ) मधुकृद्भिरिव मलिनवर्गः क्षुद्रात्मकैः शिक्षिता कर्कशपुरुषमाहमैकहार्यमनास्या ?) दुहेवे .... द्वराहति दुष्ट मर्कटीयं तमकस्मादेव क्षो(प?म)यित्वा विच्युतफलमुद्धृतपत्रमुत्सृज्य विटपम(ह्य ? न्यं) सङ्क्रामति । 4. L. about 25 letters. 1. L' about 8 letters. , 24 , , 25 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy