SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता भस्मेव पलितरशिरत्यास जादुत्तमा नोचते। प्रतिमुखापतितपण्डवार्धक्यघट्टनादिव प्रविशीर्यन्ते दन्ताः। प्रेतविषयप्रयाणारम्भप्रहतगम्भीरकासदुन्दु(भि)मिर्जीवितस्य मार्गालोचनदूता इवाग्रतः प्रसर्पन्त्युत्कथितरतिरवानुकर्षणा इव पूतिगन्धयः श्वासाः । नोपयाति विकृतरूपमप्रत्यभिज्ञान(व)तीव स्मृतिः। अस्येवमिति व्यपदेशावपत्रपमाणेवापसर्पत्यपत्रपा । पापीयसी चेयं जरा नामावमानस्य माता, धिकृतानां धात्री, कार्पण्यस्य भगिनी, भयस्यायतिः, अभावस्य प्रागवस्था, धैर्यस्य विरतिः, अहङ्कारस्यावसानमनित्य(स ! )तायाः सखी, सम्मोहस्य सन्ततिः, अशौचस्यावतारवीथी, नरकवेदनानां पूर्वरूपं, शृङ्गारविलसितानामपथ्यभूमिः, दीपिकमदनं रक्षिकदर्थिन( ? )मनुद्धृतनयनमन्धी. करणमशल्यवाक्यं कर्णशक्यवसादनमभीमयुद्धं गदाभिघातसङ्कुलमनबलामुखं तिलकाळकप्रसाधनममोघमेतदन्तकायुधम् । एवं च जातिजरामृतिभिस्तिमृभिस्त्रिखण्डकल्पाभिरतिभयानकमाजवं जव(?)जलधिमवगाहमानस्य नौरिवे(यत् ? यं) प्रतिक्षणाशङ्कनीयभना तनुः । तथा चास्य देहस्य त्रिदोषस्यापि दोषानुदाहरन्तो नाद्यापि पारं पश्यन्ति महर्षयः । रसमयमप्येकान्तविरसमेवं विजानतामनेकजन्तुसहस्रसम्बाधसङ्कलमपि शून्यमेवैतदालोच्यते । तच्चेदमनेकसारयोगमप्यसारमनेकान्तजालवेष्टितमप्यबन्धमसह्यसन्तापकारणमप्यशुचि रूपं अभयङ्करप..क्ततरं सरोमाख्यव्यवार्या(?)स्वादरसमन्तगुरुशुक्रमप्यनाथमप्यन्तर्गलमसम्भ(! )मध्यनवस्थानमन्तश्वरपवनपञ्चकमपि सतत ....लमन्तर्गतमन...मतिस्फुटसन्धिशनमपि (वि)ग्रहव्यपदेश्य मशिवमशान्तमनर्थमूलम् । अथच किलैतदुस्त्यजम् । अत्र किलायं कृताभिष्वङ्गः पु...योदुरपकारयेऽमुना(!) किमपि साध्यमध्यवस्यन्ति। अस्य तु मे बभूव युक्तोऽयं भूतसमवाय 8 1. 2 L. about 5 letters. , 5 , 3. 4. L. about 10letters. , 34 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy