SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । I नाथमप्यतितरन्ति, पाताळमपि प्रविशन्ति, असुरविवराण्यध्यावसन्ति, मेरुशिखरमध्यारोहन्ति, विषधरैरपि क्रीडन्ति, कुपुरुषैरपि व्यवह (र) न्ति, कुंझरानपि वशीकुर्वन्ति, मृगपतीनपि बध्नन्ति, विलासिनीहृदयान्यप्यावर्जयन्ति प्याराधयन्ति नियतमुपायष्पृष्ठोद्यमा मनुष्याः । निरुपायस्य करगतमप्यश (क्त ? क्य)मेवोपयोक्तुमित्यविह्वलमचलबन्धमचलं गुहासिंहवृहि .... 2 3 - 5 तेषां तु ... पथचिरविचारितमतिः सुमतिरभाषत - 'देव देव (म) चिन्त्यमिति यदभिहितमर्थशास्त्रकारैस्तदेवेदमापतितं .... मसाध्यं च सर्वपुरुषकाराणामामर्दकप्रसादः । तदेवंगते परबलसम्भूतानुभावस्य रिपोरात्मार्पणेन प्रसादनमु.... 6 7 संशयकरम्, इतरद् भोगात्यन्तविरोधि । तथापीदमेव शास्त्रे .... ययात्रोन निदर्श 8 9 ... 10 11 नेन निदर्शितम्, एकान्तपराजये सत्युभयतः प्रजाक्षयादधर्म्ये ... स्तदादाय . सारभूतं कोशवाहनमनभिज्ञेयं कश्चिद दुर्गवनमाश्रिताः कालमेव प्रत.... देवीं वा विन्ध्यगिरि (का ? कन्द)रालयां शबराकुलित ( ? ) रचितनर पशुपिशितोपहारतुष्टामिष्टवरप्रदानपण्डितां चण्डिकामाराधयिष्याम ' इति । अपरे च मन्त्रिणो जीविते - (च) सति भद्रमित्यस्यैव मतमुच्चावचाभिरुपपचिभिरुचिन्वत । 1. L. about 6 letters. 2. 16 8. 4 "" 97 4. See ' अचिन्त्यं दैवम्' १९ श्रुत्वा तु सत्त्वगुणमिव लब्धवृत्तिमच्छस्मितचन्द्रिकाच्छलेन दर्शयन् विशांपतिः रामानुशयानुरूपां गिरमिमामुपादत वक्तुम् ' अस्तदिमात्मशरीररक्षाकृते ननपदपुरमालिनी रत्नाकरवलय मेखला क्षितिरपि अनन्यमेव त अयं स्वस्य - र्णायस्य (!) गौरवातिशय स्त्रिवर्गसाधनोपकरणतयाभ्यनुज्ञातः कृतात्मभिः, अन्यथा "" .. او Kantaliyarthasastra VI -ii. 11. We may read शबर कूलरचित. 5. L. about 20 letters. 6. L. about 20 letters. 7. A space for 3 letters is left blank here. 8-9. The two lacunae cover about 17 letters 10. L. about 8 letters,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy