SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । शीलज्ञवल्लभापसर्पविदितविभ्रमश्च समरदुर्लभं भयमुवाह । प्रकुपित - प्रधानावरोधसङ्गृहीतश्च तज्जवन निरवकाशरशनागुणनिगळित चरणः प्रणयकोपकुञ्चिताभिर्भूलताभिराहत इव तासामासादितहृदयवेपथुररुणाशोकप चरण किसलयैरुरसि ताड्यमानो मदनशरक्षरितैः क्षतजैरिव सामर्षस्वेदसलिलक्षालितैः पादालक्तक(दमै ? द्र) वैराम्रेडितकुङ्कुमाङ्गरागो बहुरसमहरवाहयत् । अनुकूल तुहिनमारु (त) स्पर्शवेजितानाम [व] यवानामन्य भेषजत्वा (?) पुनरनुनीय स्वयमसितलोचनाभिर्वासभवनमनीयत । शिशिरमरुत्परामर्शपरुषिताघरव्रणरुजाभिश्वाकृतापराधोऽपि भ्रुकुटिबन्धकुटिलत कटाक्षमायताक्षीभिरैक्ष्यत । 4 वि(की एवं च निरन्तरायरमणीयान् निजभुजबलसंभृ... नियार्थान् यथाकाममनुवानः कदाचिदयमहिषीं वसुमतीमा सन्नसत्त्वपरिननादन्तर्वशृणोत् । आरूढहर्षश्च वि (की ? ती )र्ण पूर्णपात्रः स्वमदोहलादिकमशेषां यशोवतीं नाम पप्रच्छ । सा तु विज्ञापयामास -- 'देव ! देव्याः खलु वृत्ते चैत्रमासे सुस्नातायाः शुचिदुकूलवासिन्याः स्वप्ने सुरभिपरिमळाकृष्ट राप्य शात कुम्भकुम्भसम्भृतैरम्भाभिः कृतोऽभिषेकः । स्पृहयन्ती चेयमानीलगुरु पयोधर 5 G 3 2 मुखमन्थरदर्शन....विव स्नेहवतीषु निस्त्रिंशधारासु पतति बद्धरागा दृष्टिः • 7 इति । आकर्ण्य दिव्यानुभावं गर्भमाकलयन्नमृतवर्षेणैव सर्वाङ्गसमा .... शनी काशासु स्पर्शानुमेयास्वाकाशस्फटिकहर्म्या (दि) भूमिप्वा काशविहारदोह लमस्या निरवर्तयत् । उत्सवोत्तरेण च यथाविधि प्रयुक्ते.... वर्धमाने गर्ने क्रमेणाभ्यर्णप्रसव समयायां च देव्यामहरहरभिवर्धमानानन्दमवनिपालमेकदा भुक्तास्थानमण्डपगतमाप्तकतिपय 13 9 मित्रामात्य ....भ्येत्य महाप्रतीहारः प्रणामपूर्वं यज्ञापयत् । 1. A extends only upto this. 6. L. about 22 letters. 2. L. about 2 letters. 7. 3. Could this be आसन्नसत्परिजनात् ? 8. 4. L. about 11 letters. 9. 79 " "" 20 5 "" 17 "
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy