SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भाचार्यदण्डविरचिता हरिणधरकरपुटावसिच्यमानामृतलवापनीयमानखेदश्च राजपेशलातिशिञ्जानवलपमञ्जलमल्लीरकाचीगुणानि गर्जदङ्गजानि व....रतानि रात्रिश(१)ततान । तदनु तामरसवनानि पाणिवदनपुनरुक्कदोषपरिहारार्थमिव संहरन्नबलालोचनयुतिविलम्बनदुरवलिप्तानि कुवल [ यवनानि मृदन् दारुण] शरदातपद्रावितजलीकृतानि धनकुलानि तुहिनशीकरव्याजादिवा(ब)किरन् हिमकरगृह्यतयेव सर्वोषधिषु गौरवमारोपयन्नीहारद्रोहादिव नित्योपगूढपावकान् वनस्पतीस्तिरयन् , निजरिपुवारिजन्मवर्धनरुषेव जलान्युद्वाष्पयन् , सपक्षानुजिघृक्षयेव निसर्गशी तलानि मौक्तिकाभरणानि विश्रमयन् , अखिलजीवलोकतत्कुलतापण्डफलभराकाण्डलुण्टाकडामरीकदमनदीक्षित इव पतिमण्डलानि सङ्कोचयन् , सकलत्रिभुवनरसहठापहारपराभवदुर्विकत्थन तस्करमिव भास्करं निरुन्धन् दिवि, नतवाल्लभ्यवर्धितानि दिन. विदाहविस्फूर्जितानि वर्तयन् निगृहीतसर्वसत्त्ववच्छन्दपर्यन्तः संवृतप्रायसर्वारम्भो व्यजृम्भत स्वभावशीतलो हेमन्तसमयः । तस्मिन्नपि समये दलितहिमजालिमद्भिः(१)अनलज्वालाकबलितमलयजैघसामायसीनां हसन्तिकानां सहजैः सन्निहितविलासिनीयौवनविदाहावाहितनिदाधेप्विव महत्सु मन्दिराभ्यन्तरेषु तुहिनपटलातिभारभयनिलीननभस्तलास्विवानवरतदह्यमानकृष्णागरुबहळधूपदुर्दिनान्धकारासु मलिनदिगङ्गनामुखविलोकनाक्ष(म)तयेव गाढविवृतगवाक्षेक्षणासु प्रासादपतिषु गन्धतैलावसेकसुरभिगन्धिभिः करतलकलितामिदीपिकाभिलोकसङ्कोचकृतो हेमन्तरजनीरिवान्विच्छता परिजनेन परिवृतो यत्वेषः स(ह) महिष्या महार्ह शयनमारुरोह । 1. A reads गर्जदजानिव भङ्गिमन्ति भरितमाद....वलिप्तानि page 21. 2. L. about 12 letters. 5. A reads f9797. ,, 22. 8. Shall we read रात्रिषु. 6. , हठापाहर. , 4. A reads शरदातदपत्राणि 7. A reads विलोकनाकुलतयेव. , कन्जलीकृतानि धन page 22.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy