SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । आसीच्च तस्य महीपतेः समस्तसीमन्तिनीवर्गदेवतायमाना मालतीकुसुमदामकक्ष्यामप्यतिक्रम्यान्योन्यसदृश सौकुमार्यैरवयवै [ रसाधारणमार्दवाभ्यां च ....मानसाम्यामुपेता तथा सुकुमा... श्रुवै ] व कार्मुकं, मुखच्छाययैव चन्द्रमसं, श्वासेनैव सुरभिपरिमलं मलय मारुतमवधून्वती, बिम्बाधररागबाळातपभीतकुण्डलितान्धकारभारनिभेन स्वभावसुरभिणा नवात्रजालेनेव सरलमेखलविपुल " शिलोच्चयनितम्बचुम्बिना मदनव्यालहस्तिबालहस्तेन पत्यभिसारदुर्दिनमिव 1 3 " दर्शयन्ती, वदनचन्द्रमण्डलहठावकृष्टपुण्डरीक लक्ष्मीस्मेहानादुकाभ्यां ( १ ) मृणालिकाभ्यामिव शिरीषदामकोमलाभ्यां भुजलताभ्यामुद्भासमाना, सर्वशरीरसंविभक्तशेषाभ्यां सौन्दर्यपुजाभ्यामिव स्थापिताम्यां हरदग्धमनोभवौद्धत्यसारकोशाभ्यामिव तथाकृतोपयोगाभ्यां धात्रा चन्दनधवलसुधाले पौचित्याभ्यां निवासकुम्भाभ्यामिव रागस्य स्वच्छमानसरसातिरे कपूरिताभ्यामिव गुरुतराभ्यां पयोधराभ्यां भ्राजमाना, गजकुम्भकठोरपीवर कुचातिभारसाधर्म्यविपरमाणुत्वादे(?) ध्रुवमभङ्गुरां विभ्रती मध्ययष्टिम् अतिबनजवनाभोगभारखिन्नो [ रुदण्ड ]स्थिरीक्रियोपयुक्तभूयो वयवत एव तनुतरीभूतेन जङ्घाद्वितयेन राजमाना, प्रणयकलह ताडितप्रियतमहृदयोज्ज्वलितरागलिप्तयोरिव न[खचन्द्रदश करश्मिनालीकसहस्रचषि ] तेनाशे भुवनवारिजवनप्रभासञ्चयेनैव सततमाप्यायमानपाटलिनोरमलरागलावण्यच्छलाद[ रुणाशोकपादपेभ्यः स्तबकराशीनिवं दोहदपूरण ] ताडनेषु दातुं संगृह्णतोः मुखकमला मोदनिर्जितवसन्तकरदत्तमिव सर्वपल्लव सौकुमार्यमुद्वहतोश्चरणारविन्दयोर्द्व[न्द्वेन सैन्धूरीरिव दूरभवः (१) कुर्वती, तरङ्गमयी भ्रूपताकयोः ], इन्दीवरमयी नयनयुगे, रक्तोत्पलमयी दन्तच्छदे, कुमुदमयी 4 3. 4. २३ · There is no lacuna in our Ms. But obviously some portion is missing. 2, A word like कुन्तलभरेण. denoting the hair seems to be missing here. A reads पर्यभिसार दुर्दिनमुपसारयन्ती page 12 :) भुक्त. page 13.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy