________________
अवन्तिसुन्दरी ।
आसीच्च तस्य महीपतेः समस्तसीमन्तिनीवर्गदेवतायमाना मालतीकुसुमदामकक्ष्यामप्यतिक्रम्यान्योन्यसदृश सौकुमार्यैरवयवै [ रसाधारणमार्दवाभ्यां च ....मानसाम्यामुपेता तथा सुकुमा... श्रुवै ] व कार्मुकं, मुखच्छाययैव चन्द्रमसं, श्वासेनैव सुरभिपरिमलं मलय मारुतमवधून्वती, बिम्बाधररागबाळातपभीतकुण्डलितान्धकारभारनिभेन स्वभावसुरभिणा नवात्रजालेनेव सरलमेखलविपुल
"
शिलोच्चयनितम्बचुम्बिना
मदनव्यालहस्तिबालहस्तेन पत्यभिसारदुर्दिनमिव
1
3
"
दर्शयन्ती, वदनचन्द्रमण्डलहठावकृष्टपुण्डरीक लक्ष्मीस्मेहानादुकाभ्यां ( १ ) मृणालिकाभ्यामिव शिरीषदामकोमलाभ्यां भुजलताभ्यामुद्भासमाना, सर्वशरीरसंविभक्तशेषाभ्यां सौन्दर्यपुजाभ्यामिव स्थापिताम्यां हरदग्धमनोभवौद्धत्यसारकोशाभ्यामिव तथाकृतोपयोगाभ्यां धात्रा चन्दनधवलसुधाले पौचित्याभ्यां निवासकुम्भाभ्यामिव रागस्य स्वच्छमानसरसातिरे कपूरिताभ्यामिव गुरुतराभ्यां पयोधराभ्यां भ्राजमाना, गजकुम्भकठोरपीवर कुचातिभारसाधर्म्यविपरमाणुत्वादे(?) ध्रुवमभङ्गुरां विभ्रती मध्ययष्टिम् अतिबनजवनाभोगभारखिन्नो [ रुदण्ड ]स्थिरीक्रियोपयुक्तभूयो वयवत एव तनुतरीभूतेन जङ्घाद्वितयेन राजमाना, प्रणयकलह ताडितप्रियतमहृदयोज्ज्वलितरागलिप्तयोरिव न[खचन्द्रदश करश्मिनालीकसहस्रचषि ] तेनाशे भुवनवारिजवनप्रभासञ्चयेनैव सततमाप्यायमानपाटलिनोरमलरागलावण्यच्छलाद[ रुणाशोकपादपेभ्यः स्तबकराशीनिवं दोहदपूरण ] ताडनेषु दातुं संगृह्णतोः मुखकमला मोदनिर्जितवसन्तकरदत्तमिव सर्वपल्लव सौकुमार्यमुद्वहतोश्चरणारविन्दयोर्द्व[न्द्वेन सैन्धूरीरिव दूरभवः (१) कुर्वती, तरङ्गमयी भ्रूपताकयोः ], इन्दीवरमयी नयनयुगे, रक्तोत्पलमयी दन्तच्छदे, कुमुदमयी
4
3.
4.
२३
·
There is no lacuna in our Ms. But obviously some portion is missing.
2,
A word like कुन्तलभरेण. denoting the hair seems to be missing here.
A reads पर्यभिसार दुर्दिनमुपसारयन्ती page 12
:) भुक्त.
page 13.