SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १६ आचार्यदण्डिविरचिता 3 प्रदक्षिणीकृत्य हेतिगर्भमञ्जलिमुपा]रचयत् । उत्पतनरंहःप्रेलोलितपालम्बहार • जालचलबालाकमालाबहलखनप्रभाम्बुवाहवाही सहसैव दिवस....[तेस्तु लोकोऽतिमात्रविस्मयविस्मृता]न्तरात्मा निरन्तरोदश्चदुच्चरो(त! मा)ञ्चपुञ्जकञ्चकितश्चिन्ताम् । अथ चित्रीयद्वलात्कृतचित्तसङ्गतः कथेतिहासरसास्वादरसिकः स्मितपूर्वामिमाषी विशे...[ल्यवन्ध्यवागलभ्यरन्ध्रस्थूललक्षो ]वि(ल! )क्षणः कलासु, विनीतो विद्यासु, विस्रब्धः सुहृत्सु, विमुखः पापेषु, सुभगः सुकुमारचतुरः संविभागी कृपालुः शीलवानुदारसत्त्वः सत्यरतिश्चोलाभिज[नो विश्वामित्र]गोत्रः कृती रामशर्मा नाम बालमित्रं चित्तानुवर्तनेषु दा(ो ? सो) दुर्नयनिवारणेषु गुरुर्विसम्भेषु हृदयमसुभिरपि स्पृहणीयायां प्रियभूमौ किल दण्डिनमवादीत् । ननु गौरोपुत्रस्यापि प्रत्यक्ष एवायम् । अध्यक्षयद्भिरप्यश्रद्धेयो गरीयानद्भुतोदयो यथेदमप्रेसर कुसुमितलुजिहानेन(?) मिहिरमण्डलानुकारिणा रक्तपुण्डरीकेण पुनरमुष्य पुष्करस्य परिणतिः पुष्करेक्षणचरणपद्मसम्पातानन्तरं केयूरिणी · किरीटिनी मण्डलिनी मण्डलाग्रणी(चे ? चो)दगान्मरुत्वत्पथम् । अद्यत्वेवं पुनरीहशानामसुलभदर्शनत्वादलघुविस्मयप्रसरभारपीडितं नो हृदय. मलमसि खल्वनुमानगत्या विदूरमुन्नेतुम् । अत इह कथमवकल्पयत्यत्रभवतो मतिरिति । स तं प्रत्यवोचत् – सखे ! न(तु ! नु) सर्वेषामेव नः समानं दर्शनम् । इयदिह शक्यमुनीयावगन्तुम् – 'एष कोऽपि नभश्रेश्वरः कस्यापि रोषणस्य महर्षेः पुष्पसम्बन्धापराधापकारितादनुव्याहारादम्बुरुहत्वमवाप्याम्बरादम्भसांनिधौ पतितः 1. 2. 3. 4. 5 L. about 4 letters. , 2 letters. May we read विचक्षणः. A reads चित्तावर्जनेषु. page 9. दाने.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy