SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता शस्थितेव विततसितभवनसालमाला पक्षराजिनी राजहंसीविलम्बिविक्रमललितनितम्बिनीकदम्बकनितम्बबिम्बप्रलम्बितमशिखान काञ्चीदामा काञ्चीपुरं नाम राजधानी । 4 यया सह पितामहेनोमीयमाना सारलाघवादिवोपर्यभ्रमदमरावती । यस्यां 2 3 5 च भौमसुधासमुचिता दिव्यसुधास्वादलालसा [इव] रजनीषु रजनीकरमुल्लिहन्ति लोलध्वजदुकूलजालरसनाः प्रासादपङ्कयः । यस्यां च मनुवाचां कुश्चित [केश]पक्षच्छायातर्जितानि[त्रासादिव सतत ] माक्रन्दन्त्युत्तंसमधुकर कुलानि । लीलाकटाक्षलङ्घितानि शोकादिवाश्यामलिमानं ( अ ? ) दर्शयन्ति श्रव [णेन्दी]वराणि । स्मित[ चन्द्राणि विहसितानि वैलक्ष्यादिव कु]ण्डलितान्यावृतश्रवणं शेरते दन्तपत्राणि । दन्तच्छदच्छायाकदर्शितानि दुःखादि ( व त ) निमानमुद्रहन्ति स्तना [वरणारुणांशुकानि । कर किसलयविडम्बितानि तापादिव शनैर्ला ] यन्ति विभ्रमाम्भोरुहाणि । नखमणिमरीचिमञ्जरीपरिभूतानि खेदादिव मुहुर्मुहुरुच्छवसन्ति वि[लाम ]कुसुमानि । श्रोणिचिम्बला [वण्याभिभूतवर्णेत्कर्षाणि विषादादिव दशामन्त्यां दधत्युत्तरीयाणि । पादप ] ङ्कजसहजरागावधीरिता रुजेव च पदे पदे पतन्ति पिण्डालक्तकरसाः । यस्यां चक्रमचितमिव चन्द्रकान्त शिलातलेप्बन्ध कारकब लित[मिवेन्द्रनीलाजिरेषु तदवमानलज्जाकृतामि] प्रवेशमिव पद्मरागभूमिषु तद्दाहवेदनावगाढसलिलमिव स्फटिकभित्तिनागेषु सकलमिव दिवसमतितरलं भ्रम (न्तिति) प्रतिबिम्बपनङ्गमण्डलम् । 6 1. A reads उपर्यभूदमरावती. page 5. 2. A reads उल्लिहन्ति रक्तया 3. Our Ms. reads वाय. 4. A reads पक्ष्म. page 5. 5. A reads शोरते रते दन्तप. page 5. 6. A reads पर· page 5. **** *** 1 page 5. page 5.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy