SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ आचार्यदण्डिविरचिता अवन्तिसुन्दरी [हिरण्यगर्भमीशानमाद्यं च पुरुषं हरिम् । त्रीनप्यसत्यनानात्वान् वन्दे विश्वशरीरिणः ।। १ ॥ हृद्यो रामायणं नाम यन्मुखान्मधुनिझे (रः)। • • • • • • • • • • • • • • • • ॥ २॥ मर्त्ययन्त्रेषु चैतन्यं महाभारतविद्यया । अर्पयामास तत्पूर्व यस्तस्मै मुनये नमः ।। ३ ।। बभूव जिह्वाभिनयः कवीनां यदनुग्रहात् । अनुशासितृ शब्दानां तन्नमामि . . . . ।। ४ ।। . . . . . . . . . . . . . . पराः । येषां जगत्रयालेख्यविचित्राश्चित्तभित्तयः ॥ ५ ॥ सुबन्धुः किल निष्क्रान्तो बिन्दुसारस्य बन्धनात् । तस्यैव हृदयं बद्धा वत्सरानो . . . . ॥ ६ ॥ तमानवदेव या गोमुखान्वितया जातिः का बृहत्कथयोज्झिता ।। ७ ॥
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy