SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। २३७ गुण्ठनाः कठिनक्रमकरबद्धसङ्कोचितप्रकृतयः प्रतिपन्नचेष्टाविषयाः काष्ठाधिखडस्तम्भदूषितकरणाहरणमात्रवृत्तरीतयोऽत्यन्तपरप्रणेयाः पतितमप्यात्मानमपि न जानन्तः परिचितानप्यनवेक्षमाणा दुः(ख)परम्पराधीनमातापितृप्रधानमपि खजन(मा?मना)श्वासयन्तोऽसहन्तो देहिवाचमहमपि त्वत्प्रसादयोग्यः सकृदपि दृष्टिदानेनानुगृह्यतामयमनन्यशर(णेण?णो) जन(न?) इति पर्यस्तशिखे शिरसि निष्कारणविरचितालेराक्रान्तोऽपि हतकप्रत्याशात् पारोधिनो भृत्यवर्गस्य शृण्वन्तः क्षाममलिनवर्णाः कदाचिदप्यनुपजातवृत्त्यावृत्तयोद्वीरस्थानापविद्ध विग्रहा विपन्नसत्त्वयोगा विदाहरूढमिथ्योष्माणस्त्वन्वयधूमकेतवः कतिपयप्रोक्षणावस्थायिनः प्रतापेन प्रज्वलन्तः त्रीनपि खानुरागिणीरनुव्रतामरयन्तो(?) विलोमतां गता विघटमानसन्धयो भिद्यमानान्तरजा निरर्गळप्रवृत्ताङ्गजन्मनिस्सारीभूता भूतिमात्रमाविनः प्रत्यासन्नजनाञ्जलिपतिग्रहामिलाषिणः प्ररुदितप्रजादुःखोपहृतबलिपिण्डलब्धवृत्तयो जीवदवस्थायामप्यनात्मवृत्तयः प्रेतनिर्विशेषाः क्षत्रबन्धवस्तेऽमी यथोत्तगुणिनो दुःखपूरेष्वपार .......... षु महानरकेषु सह सर्वदुष्करकपटोपदेशनिघृणैरसङ्ख्येयसमुद्रशङ्खपद्मशङ्कपर्वनिखर्वन्यर्बुदार्बुदानि सङ्ख्यावच्छिन्नानि सहस्राण्युषित्वा पुनरस्मिन् पद्मनरके जन्म मानुष्य कप्र ....... नतिभिन्नं मन्यन्ते । यमपुरुषाश्चात्र कासवमधुप्रतिश्वायदयकपास्तां मम कनकप्रतामनादयश्वापायुजाः पानरोगमुखाश्च पायुमूलामहाः सर्वप्राणिसंहारिणा 3 ज्वरेण ........... लोलयन्ति रक्षांसि च दारुणानि च(2)। त्वयाप्येता 3, L about 10 letters 1. L. about 5 letters. 2. 4 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy