SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरा । ५५ भीमाभिभूतभारद्वाजप्रेषितैषीकास्त्र प्रस्तममध्योद्यरेयस्याः (१) प्रत्याहृतं द्वारि दामोवरेण । ( वृत पितृ शापहतश्च नाचिकेताः प्रेतनगरमेत्य प्रत्याजगाम । जामदग्न्यश्च रामः (कपि ? कुपित) गुरुनियोगानुवृत्तकृत्तशिरसं तत्प्रसादात् प्रत्यजीवयत् सवित्रीम् । सावित्रीच पातित्रत्यात् पतिं पत्युः परे (वना ! तानां ) हस्तादाचकर्ष ( त ! ) । राघवश्व शूद्रशमिशम्बुकोपायनेन लेभे धर्मराजा (द्) द्विजातिदारकं, भीरथ्यश्च गान्धारराजो नग्नबलयोमं विजित्य प्राप्तो नग्नजत्वम् (!) । 1 2 मुक्ता नत्वबला चित्रविभक्तमूर्तिः तानामपि न सुकुमारान्तर्वर्ती च भूत्वा समुत्तीर्ण महार्णवा सर्वावस्थास्वप्यायुष्मताममृत्यु दशने त्वमेवासि प्रमाणम्, अतोऽन्तरेण सतीमृते समाश्वासहेतोः लेशतोऽप्यनुपलब्धिर्नामाभावरूथं सोऽप्यप्रहतो यदपि राज्ञो राजहंसस्य 10000... 7 ........ मरणमार्गः (१) । तथा च तस्या देव्या चेतराणि चाननं पुरः परा हि सञ्चरति तदवलम्ब्यते धैर्य क्वापि तापसाश्रमे तत्कालपक्षं कर्म 6 ... ... S " ........ **** *... फलमशरपाना निमील्य लोचने तः समीपे काञ्चिदेनां कथञ्चिदेव ज्ञातीयद्विसृष्टः ( ? ) स विद्यार्थी यथेप्सितां दिशमयासीत् । इयश्च जटिनी 6 1) 3 4 वल्क लिनी व्रतपरा च जरतपस्विनी परिचरन्ती गणनायकं प्रक्ष ता कुक्षिमाशुशुक्षणेः क्षणेनानेन रक्षितवं देवेनेति ब्रुवत्यैव सा रजक्यरोदीत् । स विमाकर्ण्य सन्तताश्रु शोच (न्व )तीं बन्धुंध निश्चित्य मया हर्षगन ........ योन्माणामही सुरकुचाश्च सोऽतिमात्रं सुमेधाय कृपया बातावादिमामस्ति (१) । 22 ◄ 1. Space for 20 letters left blank 5. Space for 18 letters left-blank 2. Labout 10 letters. 6. 10 3, Space for 24 letters left blank 7. 4. 24 ?? 10 4006 0. f "
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy