SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। २११ 15 16 अनतटान्धकारितत्रिभभूतो ब्रह्मापेतपरिग्रहब्रह्मराक्षसीकुचक्षोमलुमितमानसो . . . मस्तु पशुपतिपादानां पद्ममुद्राभूषितपृषदुत्सङ्गः सङ्गीतरसातिमा भ्रान्तभूतवातापितशीतशैलोदसरस्ना ........ कुलकुञ्जो मुझवानुत्तरा. परः पुनरुपरिवसद(व.)संख्येनागस्त्यचरितयज्ञापेतब्रमराक्षसकुलकुहुँ ...... (वि)न्दुसरो हिरण्यशृशः(!)। तत्र सा तपसा कृशभिन्नभगीरथानुक्रोशमन्दकुल. धीमालिरुद्धमुक्ता ब्योमापगा पावनी ..... विवक्षुरिति दक्षिणन्तु भगीरपानुग्राहिणी भागीरथीत्येकधैव भेदभिन्न विन्ध्या विवेश हिमवतः परमसमरविल. म्बिज ...... रिकळत्रयोर्वनस्पतिज्योतिष्मत्योः प्रत्यादिएनन्दपतिषुः तीरारामराजिषु राजीवरजोतिमार(भार ! )मन्दचक्रवाकच ...... रक्षन्ति क्षीरामिक्षयो यदुपभोगरागेणामृतपरिमाविनः पुनरवतरन्ति मानवेषु देवगणाः(!)। नवानङ्गदेहामि ...... षवासुकितक्ष(क)वधानविषधराधिवासो विष्णुपसरस्यन्दी(?) गन्धर्वाणां बालाम्बु ...... हानस्ति क्रोशमात्रवृत. फलबन्धबन्धुरो जम्बूवृक्षः सुदर्शनो नाम । ततः पृथुरत्नशिल ...... णात्मसन्तरर्थ्यविच्छेदायैव भावयति। यत्र च वृत्रारिंगोप(यु: पु)अधुते. 18 19 20 81 23 35 जर्जाम्बूनदस्य जन्म या ...... तपत्रेणेव मेरुणान्तरि(त)त्वावन्तरिक्षतलस्स तथापित्रमानवाकामवधूतमणि ...... बान्धकारदिडक्षाकौतु(क)मद्यापि नोपरतमेति प्रसिद्ध एव मेरुपारः सपरि ..... भूतिभूमिदेवा हविर्निरवरेषु सिद्धब्रह्मर्षिबन्धयोगासनपवित्रवयवैडू ...... दर्याभिष्यन्दमिव दर्शयन्ति रम्यकेतुरोहिमणमधूपभोगमावितरतिप्रपञ्चप ....... हारसद्योत्सामृतकान्ते 28 HEATFTनाता:
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy