SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । तथा च शिक्षातन्त्रे मन्त्रनिर्वचने शब्दानुशासने यज्ञविद्यायोज्यो (?) ज्ञाने छन्दोविभागे (वे) चक्षण्यं परमवापन् । अपि च मानववासिष्ठ गौवमादिषु धर्मशास्त्रे - ब्बैौशनसबार्हस्पत्यवैशालाक्ष बाहुदन्तकादिष्वर्थशास्त्रेषु बाभ्रव्यानादिस्मृतेषु कामसूत्रेषु वार्ताविस्तरेषु न्यक्षायामान्त्रीशिक्यां समग्रेषु च जढरतुरगज्ञेषु 2 3 " 1 पारमारुरुहुः स्वातांस्नुहनि यन्त्रित्वा ( ? ) सकलासु सर्वानेव सर्वत्र सर्वगुणैरत्यर्थमत्यशेत राजवाहनः । स्नेहन तु सम एवाभवत् । इत्थं च परिसमापिततीर्थवासेषु तरुणीभवत्सु च दारकेषु प्रमाणं चापूर्य षोडश हर्षमिव पित्रोरुत्सारयति राजवाहने राजहंस (ज्या ? जा ) याद्वितीयं सम्प्रधार्य विज्ञापयाम्बभूवुः । देव विजय ( प्रा ? प्रया) णसमय एव देवस्य राजवानस्य देवतोद्दिष्टो वर्तते । नार्हति स्निहिति (रि) रीहितमिह विहन्तुम् | नार्थोऽप्यनर्थपर्यन्तश्रेयतिक्तमौषधमधुरङ्ग रोपसृष्टे मतोऽस्य तेजसां निधेरासनेऽभ्युदये विरमतु विरमतु विस्तमोमयी विभावरील विरहचिन्ता रत्न - शिलापट्टीवर इदानीं ददात्वयमलं कुमारपलीमपा येर्न राजलक्ष्म्यै ( ? ) सा खल्वेनं गहनगह्वरगनधिगच्छन्ती खेदायैव दीर्घमन्विच्छति । निर्गच्छतु वनादयं महावराह इवोद्धरन् घरामवधूताहिमकरमाधा पुरुषोत्तंस्तमेतमनुतचित्रमण्डलमहाकारम्भमिव लम्भयन्त ( १ ) दृष्टिफलानि दृष्ट्वा सनाथीभवद( ही ) भिनन्द (भ ! भु) वनमिति । प्रक्रान्त एव सुतविरहे सद्यः क्लिष्टवर्णा पर्याकुलबभूव देवी वसुमती । देवोऽपि निवेदितात्मानन्दविरहो जहद मानुषमप्यवष्टम्भदीनदृष्टि : क्षीणपुण्य इव शुष्यन्मुखः शुचा परीतः । • .... ... . · 13 पपात भूमौ । अ जावपि दशरथे दृष्टशक्तिः पुत्रशङ्का इत्य (वि ? बि ) 10. 1. L about 10 letters 3. Space fot 4 letters left blank, 2. 15 २०५
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy