SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । १९७ न देवलका, न चिकित्सका, न कूटदाहिनो, नागास्दाहिनो, न गरदायिनो, न वृद्धिविपणिजीविनो, न पैशुन्यवृत्तयो, न वार्ताजीवा, न वदारवो (?), न वेदनिन्दका, न नक्षत्रपाका न सदोरणरणचारिणो, न मलचक्रीडिनो (?), न स्रोतोरुधो न ( याचन ! ) याचनका, न हिंसाविहारिणश्च ; पङ्क्तिदूषणका न ब्रह्मववष्णोति (९) । सत्यमेव सर्वशक्तया प्रत्याचष्टे । कीर्तिमेव 1 " निर्मूलमु (द्ध ? द्वर्तयति स्नेहं निहन्ति नोपकारशतैरयति तुष्टिं नानुवर्तिना बुदैरपि रज्यतोपकार कोटिशतैरपि शक्यते स्वीकर्तुं नोपलाल लक्षैरपि सम्भावनो लभ्यते(१) । न चास्मि(न्) नैसर्गिक सर्वदुर्विलाससर्गे प्रतिसङ्खयानावतीर्णचूर्णा हृदयनिवकाशा च मुखविनमन च ते लज्जा मदनचण्डालमकरेण मनसि स्पर्शदोषभयादिव न प्रविश्यते (न? ) सद्गुणैः । एषा किल वाखोब्जातिः (?) कुकर्मयोगेऽपि न जुगुप्सते न हीनजातिसंसर्गेऽपि नापत्र 2 3 कोपना कुटिलदर्शना वा मत्तकाशिनी भीरुः प्रमदा मुग्धा दोषनिमित्तैरेव नामभिः श्लाघते यत्किञ्चनकारिणी यतोयतः 4 ........ प्रकृतिचञ्चल याणि तदनुमार्गमेव व्यवहरन्ति । न (नु ? तु ) विचारयति ननु हितमिदमहितमेतदकृतं कृतमेवम्पाद्यते मित्रमिदं शात्र 4. 2. L. about 10 letters. 3. 18 वोऽसावुदासीनोऽयमत्रैव तावद्युक्त करणेनामुनामुनायमर्थः साध्य इत्येवमादि मनुष्यबुद्धिक्षुण्णं वस्तु कथं वा विचारये पराक्रियतो विचारक्षयादि 6 मूलमागमनतश्चापतार एव तस्यास्तत्र सम्भावित दसौ 1. The portion from here upto तेजात दे..... 21 ........ 33 22 5 read in continuation of उत्तेजन मुन्मदानां on p. 200. 5. L. about 22 letters 6. 20 "" 17 ..... دو 1001 मानिनीति प्रधावति **** 10095000 p. 199 should be "
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy