SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । कुलभङ्गयोग्याभिवरचरचयन्नारम्भण एव बलित्रयं बमञ्ज(?) । गर्भे गर्भस्थितचक्रवर्त्यादिष्टमिवोजिहीषितमपि तमुमोचैव चरणयुगळमात्माधिष्ठितां भुवमत्यर्थघवलिते मन्थरायमाणे चक्षुषी स्वप्ननिगीर्णचन्द्रमण्डलामृत .... लवढप्तगर्भातिपानभयपरिविष्टे सुतरां पर्यप्लवेताम् (!)। मद्भुतगर्भमाहात्म्य परिवर्तितस्वभावा ( ब च ) हीनस्वराणीति गुहासिंह बृंहितानि जहास । 1 2 8 ख तद्योत इति मन दिनकरमबमेने । अतख (च ! वणीति । विन्ध्यपर्वताग्रेषु गर्वात् परिभवं बबन्ध । देवासुरविक्रमेष्वपि प्रस्तुते 4 5 .... शक्नुवती लम्ब मानिव यादसाम्पतिं ( न ! ना) चिन्तवत् । 6 परिजनादेशावप्यपारयन्ती ससिद्धगन्धर्वविद्याधरं भुवनमादेषु स्व. चमानैकाकिन्येव खङ्गधारानिर्विरीकृताशेष वर्षावर्षपर्वतेषु भ्रमितुमाशशंसे (१) । तथा 8 .... .... च खड्ड इति मृगविशेषे विचक्र इति मण्ड विपि नखर इति कररुहेऽपि शक्तिरि (च ) ति सामर्थ्येऽपि प्रयुज्यमानमुत्सवगर्वितायां श्रवण 2 3 4 1. L. about 3 letters. 2. माजगाम त्रियामा च प्रसुप्ता मदोलितबाल ताविकसितसितशतपत्रातपत्रधारिणीपरिचारवर्मा चर्मकूपाणबाणचापचक्रशङ्खतोमर शूलिमिरष्टाभिर्भुजलता मिभगवती ररक्ष साक्षाद् विन्ध्यवासिनी (१) । "" " तदेवं देवतानुवृत्तिदर्शितोद(र्भ ? प्र) गर्भानुभावाया देव्या दैववशाच्चतुर्णा - म ( ध्यारभ्य ? प्यमात्या) नां पुरोधसश्ध ब्रह्मदत्तस्य भार्याः पञ्चापि युगपदा "" .... 4 3 20 9" 7 " "2 9 १५९ .... .... 5. L about 4 letters 6. 32,, 7, 8. The two lacunå cover about 20 letters 9. L about 14 letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy