________________
अवन्तिसुन्दरी ।
2
गत्वा च यथोपपन्नवनकुसुमाञ्जलिप(दा?)दात्री मुखप्रकटितोपयाचना स्वयश्च सं .... मालिनी प्राञ्जलिः प्रणिपपात । परमया च भक्कया पुनःपुनः प्रदक्षिणं भ्रमन्ती तदायतनभित्तिचित्रे मात्रादेशात् सन्ध्याञ्जलिमुरसि दत्तचरणताडने विघटयति पञ्च . . . . . . त्र्यम्बकापाङ्गलक्षितामुद्धासपरवतीमुमामुपनिशाम्य समुपजातस्पृहा नमसिचरहृतनिजतनयवयोवस्थानुस्मृतिविदीर्यमाण .....नी प्रलम्बशाखाचके न्यग्रोधे सिकतिले (ति ! त)ले निस्सहा निषसाद । परिजनोत्सङ्गपातिनीवान्तध्वनि चिरं रुरोद । तस्मिन्नेव चान्तरे .... ।
... हसानां सह पित्रा व्याघ्रदमनो व्यायाजिनदन्तगन्धद्रव्यकन्दमूलफलादिना प्रभूतेन सगणः समुपसृत्य भूमिपालं .... भूभुजोतिष्ठेत्यमिहितः साध्वसविनयप्रणयप्रीतिमित्रमुत्थाय तस्थौ। पार्थिवस्तु तं स्थविरं तात ! किमसौ (म ? त्व)शातेत्यन ..... कमनोत्यत्रिप्र....दः स एवायं देवस्य वनविहारोपकरणकोलः कौलेय(!) इति समं सुतेन पुनरप्यनंसीत् । देवी च प्रकाशं लज्ज. माना जनान्तिकमिवार्यपुत्र सदृशो विन्ध्यसेनायाः (१)तिरिति शनैरवादीत् । राजा तु सम्यहीत(!)मन्योन्य संवादि मिथुन(दि !)मेतदित्यनुमतोऽमात्यानां ताम्बूलदानेन जन यित्रा समं तमन्वग्रहीत् । असकृच्च ज्ञातिपदारोपणैर्विन्ध्यवनवार्तानुयोगैर्निजगुरुचरिताकर्णनैश्च सुचिरदत्तक्षणस्तं जनमन्वरञ्जयत् । निबन्धकारितकपं भूषणावयवदानतोषितत्वप्यसज्जयत् (!) । राज्ञी तु नानुरूपा तवाकृतेरसावसारा मेखलेति. स्वशक्वरीप्रेषणातिप्रसादेन विन्ध्य
1. L about
3 letters
18
5. 4 folios are missing here. 6. L about 24 letters 7.
18 " ४.
1 ,
,
18
28