SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। ११५ षित(?)स्फाटिकजातिप्रकाशै/जशकलेरासन्नतरुपलाशपुटपात्रीसंहृतरुपहरन्तं, प्रणतिविशीर्णवर्णिवजशिखापिशकिमानमिवानमाङ्कणबलिकुपुमपुटधूलि चरणपृष्ठलममनुबन्नन्त्यादर्शनदोहळीकसकलतीर्थप्रेषितया यमु(नानये)व भ्रमरमालयोपास्यमानम् आलोहितधौतवल्कलनिवसनोत्तरीयम्, उपस्थितप्रसन्नमित्रालिङ्गनलमेन बालातपेनेव तिरोहिताङ्गं, तीर्थजलावसेकलोमात् त्वचमिवावकृष्य निष्पतद्भिरस्थिमिस्तपसा कृशेष्वयवेषु विषमीकृतमन्तश्शुचिमा(सेनिस)प्रवेशमार्गान्वेषि(णा?ण्या) कृतपरि. क्षेप(रिक्षेप)या हंसमालये(द् !)व ब्रह्मसूत्रेलखया पवित्रीकृतशरीरं निशित(त!)कुशपूलपालिलेखनकि(र!)णश्यामलतलतेलोदरण रुद्राक्षवलयपरिवर्तनकर्कशाङ्गुळिपर्वकाण्डेनाहुतिरागसन्निहितकान्तहुताशधूमोद्गारदुर्दिनेनेव सर्वभूताभयदानोदक. मिव नखमणिमरीचिधारानिमेनावर्नयता सर्वदेवतामदविकारमनोज्ञापनगोष्ठीधनमधुदण्डेन दक्षिणकरेण च निर्मलजलकुसुमभीकाकण्ठग्रहणकामुकेन भ्राजमानं, सर्वमिन्नेवमार्दमये महर्षीणां संशयान् सु(नि)श्चितार्थतया न नो वा विसर्गेण(लि) न्दन्तं, दीधितिभिश्च तद्विसर्पिणीमिः पर्वताहतमार्गवमार्गणमार्गनिर्गमप्रचलजालमालानुकारिणीभिरतिशीतलचन्दनद्रवनदीमिव(?) सर्वेन्द्रियवलयवेलोटेलापूर्वक्षीरोदलेखामिवोत्फुल्लसरस्वतीविहारसिन्दुवारवीथीमिव धर्मिसोमामिवृद्धिशुक्लशर्व(दु.)रीमिव स्वच्छमानसरसभरपूरितोड्डीनशारदाश्रमालामिव दर्शयन्तं, दशनज्योत्वापयःपूतेनेव पलितपाण्डुना सर्वशास्त्रामृतमथनौद्भूतफेनपिण्डकपेन कूर्चक(पोल लापे)न शिरःपर्यन्तवान्तगङ्गास्रोतसं शर्वमिवानुकुर्वन्तं, जपगतकलालप्रवाहातरावर्तमिव गण्डगर्तमभ्रमिवे .... रुप्रध्यमानदृष्टिद्युतिप्रलोपोपचनीमिवोन्नति. नासिका दिवसकरतेजःप्रसरपानादिवातिदिवयोरप्युपोढकारण्यतया तपोवनतर.... सोमसम्भूतां सुधादृष्टिमिवाभिवर्षतो ध्यानानन्दासमिव तपोवनानां सं. 1. L about 10 letters .. . 12 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy