________________
१४०
वलम्बमुनि शिष्यमुत्पुच्छ मिहोत्रविनापीन कौत्संजित दुग्धवश्चद्यमानस्तनन्धय
3
आचार्यदण्डविरचिता
0.00
मिन्धचूडापीडहाराधिरूढधीरशारिकाध्याप्यमानबटुजनोपसृत्य पुरुहूताहृयप्रभोपलिप्ताभिरिवारण्यदेवता चङ्क्रमणमरत कवेदिकाभिरनिर्वदूर्वा पल्लव प्रचयकोम
8
लाभिर्वनस्थलीश्यामलीकृतोपशल्यकु दाश्रमवनमदर्शयत् (१) ।
4
यत्र केचिदुत्पलितास्तटाका इव तरङ्गिणः सुमन सरसन्तनजनितद्विकुडुम्बधृतयास्सुबन्धसेतवः कृतवनोबाराधा ग्राम्बहलकृष्टवा ... जनाध्य शोषाश्चयः (१) । तथापरे सुनृपा इव सपरिच्छदाः सभार्याः स्वभुजसम्भृताग्राम्यसाधनानुष्ठितसकलपुण्य क्रियाकलापाः स्वशक्तिकृत बलिहरणा मैत्रदान्ताः सद्भूतानुकम्पिनो दातारः स्वयमनादातारः कुतश्चिदनव सीरिता इचीरिकापटाः
सफलमूलवृत्तयश्च वानप्रस्थाः ।
"
यत्र च शान्तशरीरजा मात्रामामाश्चेलास्थितयश्च स्थावरका: शुभगत्यर्थिनोऽपि तुषचारा साश्रिताजमार्ग मूलरुचयः सोमतराहस्तदाविस्वस्ता सुकृतपाकफलभुजो मधुत्रताः कुसुमशायिनो द्रव्यवेक्षाः शाकपक्षा अनयस्पृश उन्मर्दकाः स्वस्वयं पतिताहारा हारापरिहृतयः प्रवृत्ताशा न दर्शनश्रुतपवना नो करूपान्तज्वलनवृत्तयोच्छका सद्यः प्रक्षालितास्तीर्थमूता गुर्वर्थसाधनाः काष्ठाहारिणो देवकुलभाविनोऽश्मकुट्टाः समृद्धबाला दन्तो (मूल ! लूख) लिका दण्डासनाग्रवर्तिनः सन्दंशकर मुखोच्चि कर्णजीविनः कोपोकावकल्पका सार्थसिका वनौकसो गोवर्तिनो नि. स्नेहा मृगवृक्ष ( स ) यः सुपरिच्छेदाः परिणामिनः पुण्यजनाः शैबालिकैषिणो भवपरागा श्रीमात्रानुरोधिनः पावकाः पलाशमक्षाः कान्त
1: L. about 18 letters.
2.
20
0.00
"י
3. L. about 16 letters.
4.
8,,
""