SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । १३७ • प्रमुख सम्बन्धिनीहरिरन्वास्यमानो मधुकर कामिनी समाजमुपसर्पोपकण्ठः (?) सकलमहरनुपजातनिद्र एव न्यवाहयत् । प्राप्ते च सन्ध्यासमये पुरोहितोऽस्य भुवनगुरुरियावलम्बितच्छ्राि सच्छत्रा हर इव करगृहीतगुहो गिरिवातिगुहासङ्घाही कंसारिरिव सलाङ्गलिको राम इव सलक्ष्मणो मातृ ( इव ?) वर्ग इव ब्राह्मीयुक्तो जितकाशिभट इव स्वसिद्धार्थक इव चोरक्षिता क्षतनरशतसहस्रवीर्योत्पन्नश्च प्रविश्य • रक्षाविधा यथावदन्वतिष्ठत् (?) । स्वमे चैनं शुक्लमाल्यवाससः स्वादुफल (पपपा ) णयः सुकृतो. दका (दिमा ? विप्राः सिषेविरे । नृपतयश्च स्वयंतो राशिष्विव सुधाप्रकाशेषु प्रासादेषु, स्वसङ्कल्पेष्विव स्वर्गभावोच्छ्रितेषु शिलोच्चयेषु, स्वविक्रमेविव पर दोजुरेषु मतङ्गजेन्द्रेषु निषण्णमञ्जलिमु कुळनीरन्ध्र निर्गताभिश्चूडामणिमरीचिमञ्जरीभिरुल्लसितनखमयूखजा (ला?लाम) लजलौघनिर्भरमुत्फुल्ल कमल काननमिव गगनसरो दर्शयन्तं प्रणेमुः (१) । प्राज्याज्यधारावर्जनप्रवृत्तप्रदक्षिणार्चिषं चार्चिष्मन्तं दहन्तमिवानुद्रुत्य धूमच्छलाद द्रुतानि दुरितानि तञ्चाभितो द्वितीयमिव देवं जातवेदसं जपा. रुणनिजाट्टहासपुञ्ज इव ऐलिबिलिशैलकुञ्ज इव दर्पशालिनिशाकरे स्थितमन्तविकतच्छेदमिव भूतानन्दिनो दिक्षु विदिक्षु वतात लमहरपल्लवानसुर त्रिपुरदोषशमनसुशमिता साध्यत्रिविष्टपातङ्केन पाणिना दक्षिणेन (को ? का) मपि कल्पद्रुमरत्नवल्लरीं वामार्थ श्रवगमूले ललिताङ्गं शफरान्छि तामर्पयन्तमिन्दुशेखरं ददर्श (९) । क्षुभितवीरनञ्च युद्धार्णवमित्र दुग्धार्णवं भुजाभ्यामुत्तरता स्वप्नस्य चैवम्भूतस्यानुकथनादमात्य वर्गमग्रमहिषी (णा ? ) ञ्चानुजग्राह | तस्मिंश्च दृढसंहनने महाबले स्वस्थे सत्त्ववति सर्वाकारमुपक्रमाः सुखेनावर्तन्त । शौर्यानलसंभृताजिलक्ष्मीविहाराञ्जलिपरिमुखेनेव च प्रदागन्धेन चापात. 18
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy