SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। अथवायमेवैतदाचरति कृष्णागरुसारमित्तिचित्रश्चिताग्निं चित्रवति (कु)रु पत्रमः पयोधरकलशापिदन्तनुदायतकामितं रक्तचन्दनं च प्रनिने चन्द्रकान्तनितम्बनिष्यन्दधाराजमानसा प्रियोऽनेन निर्वाप्ये तप्यमानश्चित्रमानुना भानुदेवि भावीयचीतदेवदोषे देवतार्चनकुसुमानि(?)। यदि कश्चिदितः प्रतिनिवर्तेत नगरं तमालपामि मद्वचनादामन्त्रणीया नियन्त्रणोपचार्या देशातिथयः तिथिदिनपक्षमासकारितोत्सवाः शालयशालिनः शालीनवामलोचना मगधा मगधदेशमौलिरत्नप्रच्छन्नीयमच्छाशयदुष्टपुरुषं पुष्पपुंपुष्पपुरावतंसकं सर्वदिर्गसारसम्भारसम्भवनभूमिभूपालमन्दिरमुदञ्जलिनोत्तमाङ्गेन सम्भावनीयं, भगवती च भागीरथी पाटलीपुत्रमेघवनदेवखातदीर्घिकाहरनिपूर्व वन्दनीया(?) । वक्तव्यञ्च नगरोपवनदेवतानां न पुण्ड्रेश्वरदुहिता वसुमती वसुमतीव समुद्रमेखला खलेव च कमलवासिन्यूज़ राज्ञो राजहंसादासी(भि ? दि)त्यवसितपरिदेवितवचसि पुनवमरणत्वरितचेतसीव्यपसारय विसारितक्षत्रतेजसि दीसतेजसं हिरण्यरेतसं रत्नमन्दिरमिव राजमानं मानयित्वा देवं देव्याममिप्रवेष्टुमभ्युद्यतायामातुरस्य च महाजनस्य क्रन्दतश्चन्दनमय इव चन्द्रातपमय इव चन्द्रकान्तमय इव सन्तापहारितया हरति चेतोरोहिदश्वरोगत्याग इव भोगत्यागे मोहनाश इव देहनाशे सुतप्राप्ताविव क्षितपातावैश्वर्यमुख इव नाश्चर्यसुखे मूलदशन इव कालदशने राज्यलाभ इव रज्जुलाभे निधानाधिगम इव निजनिधनस्वधन. साधनाधिगमे वर्तमाने वार्तभूतक्षतव्यथो राजलक्ष्मीवासमन्दिरारविन्दतया तत्सन्तापनिस्सहाहाविक्षेपक्षुभितमिव रक्तपर्यन्तं चक्षुरुन्मील्य कर्मसिद्धिविद्रवित् कालदूतपृष्ठदर्शनायेव किञ्चिदु(त्सविन्निमि)तपूर्वकायोऽजितागमनमङ्गलोत्सवध्वजमिव भुजमुदारलक्षणं समुस्क्षिप्य दक्षिणमरुदिविरहयन्यमाशामाश्वासयन् असह्यसन्तापवतिनं जनमवारयदव निपाल:(!)। मरणके ... भूतस्य लोकस्य (अ)मृ L about 10 letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy