SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी तरीयं परिस्खलन्तस्तमुद्देशमभ्यधावन्(!)। अनवध्या ... ध्युश्च ध्यायन्तमिव ध्येयवस्तु पीरतया (विचि)वायत्तमिवेष्टदेवतम(न्योन्त्यो)च्छासे सरन्तमिव द्विषनिराकारामर्षेण स्वपन्तमिव वेल(वाया) माद्यन्तमिव रण(र)सेन मूर्च्छया मनसिक्षतरुजा शरीरे रूक्षतया च्छायायामुद्भूतया दर्शने मुकुळतया लोचनयुगळेन युगपदेव स्पृश्यमानं, परलोकप्रयाणे सुहृदेव रक्तेनोपगूढं तस्यैरिव(१) ध्वनद्भिराकन्दै. रनुगतध्वजयष्टिमिरिवस्थिताभिर्दुःखपरम्पराभिः परिगतं, बलैरिव प्रसरद्भिररिष्टलिङ्ग(बलाविल)क्षितं, शिविकयेवाधिरूढया दुरवस्थयोद्यमानं, मन्दमिन्द्रियेषु, पटुं परितापे(क्षमूष्म ! पु) वृद्धमाथिषु प्रयत्नप्रत्यभिज्ञेयाकारं पृथ्वीपतिम् । अचेतनस्प तदवस्वस्य सन्दर्शनेन स्वममयेन नेवाचासम्भाव्येन किमिदमिति विपतिबांसः क्षणमात्मानमपि नाभि(जुजः : नजुः) प्रजावलविहितविश्वनवसत्वप्रत्यापत्तयेस्तु समर्थयाम्बभूवुः()। इदं तदलङ्घयविधानरूपम् । अयमसावनु(प)दिष्टप्रतिक्रियो नियत्यामयः। सेयं यदृच्छया विगुणानभिसारिणीश्वरेच्छा । स एष दोषवलप्रस्थापनो दुष्टदिष्टः सन्नाहः । सैषा कालयोगसिद्धा कलिनीतिः । इदं तदेकान्तविरसमधर्मजिज्ञाया(!) ग्रहणं यदयमेकपरमेश्वरो दशामीहशीमशङ्कितमशुमरूपैभुवनकर्मभिर्गमि ....। स एवायमव्याजजयार्जितोर्जितप्रभावः प्रभावावधूतवैवस्वतवरुणवज्रहस्तराजराजो राजा राजसिंहः । यस्य निग्घदृष्टिवतरिणा नृपाणां चण्डिकाभिरष .... षु ज्वलितपादपङ्कजद्युतिः यस्य च सरस्वती मुखसरोजसरोरुहोपमोगदर्शनेारोषिताया राजलक्ष्म्या लीलाकमल. प्रहारगमितकिञ्जस्कपुञ्जरि . . . . मपि च यस्य भङ्गिभङ्गो(?).......। 1. L about 2. 8 letters 3 , 3. L. about 12 letters. 4 , 20 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy