SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आचार्यदाण्डविरचिता कदाश्चमणिमयमिव किमपि मन्वाकारमलक्षयत् । आसेसुषिवासदिग्यया नातिप्रस्फुटमणिप्रकाशं मन्दमन्दव्य ति ... मास(!)। तदुपळम्मनारम्भकारिण • स्तम्भितगति क(पि! म्पि)तोरु गुरुतरायमाणोत्तमारेखोदीरणाविरलपुलकपति भ्रान्तलोचनमुपसरन्ती क .... भयगद्गदया गिरा परिजनमाजुहाव । सम्भ्रान्तपरिजनोपनीतपदीपालोकलुप्यमानाकारसंशयं शयानमासस्रोतसर्वाङ्गीणेन यमपुरगमनगामुकुकन्दराजस्पर्शपरिहाररक्तं कधुकेनेव छादिताङ्गमङ्गविदार. विहलैरसुभिरिव सिक्तैः प्रस्फुरन्तीकादरमणिभिरङ्गालमहरकोपानलस्फुलिङ्गपिङ्गलमिव सङ्कल्पजन्मानमालोहितक्षितिविविरसहस्रसम्पन्नतया पद्मरागविमानमिवानेकवातायनं पतितमसदाशामुखरोधिमूर्छान्धकारस्पर्शमुकुलायमा(न)लोचनकमलदीर्षिकं काळरात्रिमुखवर्तिनमपरमिव पार्थिवं सन्ध्यासमयं सदरससवैरिवीरजीवितमरीचिरातिवानवृत्तवानात्ययद्विकारदमिव रक्तात शस्त्रशल्यरलोत्पलकनलपत्रप्रस्तरविवर्तितमन्तीनायुधशकलशकरिलशरीराभ्यन्तरदोषात् क्वापि प्रतिष्ठासूनसूनिव विषमविक्षिप्तपाणिपादैनिसहनिवर्तननिहन्धानम्, असिरसलिलभावितवेदनासस्येषु पच्यमानेषु क्षत्रेषु लावकानिव कालदूतमूर्च्छनान्तमुक्कै. दीर्घसूत्कारैराहयन्तमालीनशल्यगर्भाणि बहुळकर्णकानिव प्रणवत्मानानिव परिहरद्भिः पञ्चवायुभिः कथं कथमप्यरिशून्युक्ष्यकं शरहतशरीरकीलितैरिव स्पन्दमानरिख गन्तुमिन्द्रियैरयोगादम्मात्मानमात्मन एव जीवितेश्वर तदवस्थं ददर्श(ह)। दृष्दैव च मुक्तबन्धमिव तदवरुध्याग्रहस्तेन हृदयमुत्कम्पिना कश्चित् स एवा(वा :)सि मन्दमागधेयाया ममार्यपुत्र इत्यसकलपदगद्गदं वदन्ती दुःखाशनि(त?)पातकातर इव तरलितमलिनाताने मुकुळयन्ती दृशौ दशापि किमस्याः पापीयस्या दर्शनपथ गतेति जुगुप्सयेव तिरोभवन्तीमनुपलम्भमाना 1. L. about 18 letters. 2. L. about 16 letters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy