________________
१२१
आचार्यदण्डिविरचिता
जलान्युत्प(त)न्तीति । इनुलाम कुमाररूपामृतरसज्ञानां तदनुमार्गसृष्टापिष्ठानानामेवानुपादासोऽहंपरिहार्य थैः कार्याकार्यविवेकहार्यमार्यो वैदूर्यकार्यत्वं ...: त्वस्यमार्ये वार्यतामिति किमपरं धैर्यमाधैर्येणासवे पुनरनाडत .... मानयं मूलमस्यां दशायां त एव यदि हार्यते दू.... कार्यत्याग इति किं तदाप्त्याकं तदनुस्मृतिदुःखसन्निपातज्वरमहावधेन मरणेन(?) । साधीय एव व्यवसितमिद्धे जातवेदसि दग्ध .... पावकस्य । पुनरिह किषिदस्ति सचिन्तनीयं प्रतिभाति । स्मृतिबलोपनीतमनिकृष्टनिदर्शने स्वयमेव तावदालोचरःजपु . . . . वारणादिचिहमहायैव त्रिभुवननाथे निनीष एव विजृम्भमाणरागं चरणारविन्दयुगळम् , आजानुविलम्बिनावरुणतलसपरि .... शैलशिखरमालासालाया व(ष : र्ष)पर्वतमहापासादमालि (ल !)न्या महीनगनगर्या(स्तो !)स्तोरणहिरण्मयदुमाकुरावि(लोवो)पजातौ भुजौ राजकेसरिकिशोरकस्येवातिमांसकोमलांसदेशः, सकललोकप्रवीरन्जयनीजयशोबीजवापीकेदारिकायुगळमिव धवलायातविशालमक्षियुगलम् , अमृतज्योतिष्वेव भगवन्तोकाकिरणनाळी स्वमण्डलालावण्यनिवहवाहिनीवदनचन्द्राप्यायमाणा निक्षिप्तमायत्यष्टापदरमणीयं ललाटम् , उर्णाजनन्येव केनाप्यलक्ष्यरूप्येण परिघार्यमाणमातपत्रमिव लक्ष्यते शि(रः), तदेवमाकृतयः पुरुषा न स्पृशन्ति जगदमयया त्वास्थयतिकभावम्(!) । अतोऽसौ नियत. ममरैश्वर्थ ..... गत्वादभाजनत्वान्मानुष्यकमलिनक्षुद्रदुर्विवासादीनां विद्याधरेण केनापि विद्याबलपरिगृहीतरूपान्तरेण विद्याधरलोकं नीतः । अन्यथा हंसो बालमवगृह्य गच्छतीति किं घटते । न च तथाविधा महात्मानः स्वमोहकलानुवढेन
1. L. about 4 letters
5. L. about 24 letters 2. Space for 6 letters left blank 6. , 12, 3. L about .6 letters
7. 3 , 4, , 26