SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । विसृवीराख्यादृष्टिकच्छेदद्दत इवाहवध्वजः पपात भानुमान् (१) । अभिनवबन्धूकरुचिरसन्ध्या रक्तजलधरान्तर स्थगितर दनग्रहानी क मधोमुखप्रपीयमान लोकजी - वितमधुमदोश्ञ्चलस्य कपोलादर्शसङ्कान्तरुधिर सिन्धुर कुलकीर्णशङ्खप्रकीर्णक निकरक्षालितस्य काळ त्रिमुखस्य कालरात्रि मुखमनुकर्तुः शशाक शशाङ्ककतानिव शूर मुखारविन्द मुकुळनाय लुलितलोहितप्रेदे मलीनमहीभृतां सितातपत्राणि क्षत्रियसिंहमूर्च्छान्धकारदत्तसाहाय्यमिव सन्ततान सन्तमसन्तराणि निर्विशङ्कं 1 8 दिशान्धकारक व चिकास्वनीनिमिवाविमाव्यन् विहङ्गरूपासु दि .... क्षतमज्जवसामांसपङ्कपतिता गाढमूलोध्वस्तितानां ध्वजवनानामाश्रयति शिखर देशादस्तगा लेपपिच्छिलपक्षपुटविक्षेपखेदकुञ्जितोरस्तेनुलं चुचूषितरुधिर पूर्णलम्बोद... कदम्बकेसर शिरः कुण्डलेषु सान्द्राङ्गवल्यहारमेखलेषु ( १ ) काल कर्मान्तिकेष्विव सङ्ग्रामप्रशंसावाचाटेषु भ्रमत्सु यातुधानेषु प्रसुप्तराजहंसे मूर्च्छाध्वान्तमुषितकुवलयविभागे सरसीत्र निरवतारे श्यामीभवति मागधानीके, दुष्कर कर्मपारदृश्वानं मालवेश्वरमभिभूय जयत्युद्दा महर्षवेगमुखरित (विन्द ? बन्दि ) वर्ग इव बन्धुवर्गे, झटिति जातावेगाः क्लेशिनोऽपि बलवदाविष्टा इव हृष्टवालघयः स्तब्धवर्णा रथमसारथिं यथास्वमाकर्षन्तो दृश्यमानपवनवेगयाथातथ्या रथ्या राजहंसं र (थाने ? णाङ्ग)णादपोहुः । 3 अस्पृष्टजनपदो चाध्वाना गहनाद् गहनं सरि .... सन्धेरचलसन्धिमाप (पन्त ? त )न्तो नक्तन्दिवमपवाह्य परेछु (दा ! रा) द्रद्रवदच्छचन्द्रकान्तशिखरवारिधारावते पाताळतलानुकारिणि पट्टचद्रकचग्रहप्रलीनपिण्डित इव तमसि नैशे कस्मिश्चिदभ्रंलिहलिकुचशाकव कुळवञ्चलनिचुलसालमालाषण्डे दिव्यौषधिभिरवन्ध्ये कन्दरे मदवशकुटिनीडगलितकलकण्ठपुलिन्दद्वन्द्वयुवतिप्रयामे यामवन्त्या प्रथमे 1. L. about 2 letters. 2. 3 11 ११५ 11 3. L. about 3 letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy