SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। १०७ याना योजयतश्चाप्यभागांश्चाकर्ममिश्रां सायकयौधभूषणं शस्त्रविक्रममयं(?) मन्त्रोद्धरणं वज्रावर्तनं विद्युन्म डलं सूचिगमनमिन्द्रवज्रं वृन्दभीषणं भूतकेन्द्र शत्रुवातनमिति पटयन्त्रहस्तियन्त्राणि प्रतिष्ठितं प्रसार्य खड्नपातं कुन्तपातं.... मसिखेटमिति चित्रदुष्कराणि कुर्वाणाः, त्रिसंयोगविधीनप्युद्गन्तं पृष्ठानुवर्तनं हस्तोद्वर्तनं स्कन्धावसक्तमकमधःपृष्ठमूर्खपृष्ठलावर्तनं श्रीकण्ठं संक्षिप्तकं व्यवच्छेदनश्च प्रयुञ्जाना वञ्चनाश्च नानाविधाः परस्परमुपपादयन्तस्तटिन्मया इव समन्ततश्चेरुः(१)। द्विरदयोधिनश्च स्मृतिधृतिशक्तिशौचयुक्ताः प्रति(म?)पत्तिमन्तः प्रियदर्शनाः प्र...गोः समीक्ष्यकारिणो दक्षांचक्षुसमस्ततीर्थोषिता(?) जितश्रमाः शीलवन्तः स्थूछा. क्षाः (इ)भहितैषिणो (भू भ)यानभिज्ञाः भद्रमन्द्रमृगसङ्कीर्णानां हूस्वदीर्घतनुग्रीवाणामुदयावाप्रशिरसां स(मासत ? मांस)विषमांसाधिकांसानां च मतङ्ग-जानां यथानुरूपमासनेषूपनतिविनतिनिर्नतिकुण्डतापाश्रयग्रीवास्तम्भपर्यवसानानि उल्लोकमांसानात्म. प्रोक्षणादिमुक्तमुक्तांसमविषमोपपन्नामिविहङ्गमघटाजानुकर्णित(?) ....सनमपिन्छल. मनुद्गतांकुशमकुटिलमप्रकम्पं समाहितश्लिष्टोरुजवानुवृत्तजानवः स्थाणुभूता इव समुत्कीर्णा इव च निषण्णाः पञ्चवि .... पादसंस्थस्य चतुष्पष्टिपविभागस्य यतस्य यथावसरं प्रयोक्तारः सर्वैरेव प्रहरणैः प्रतिभटप्राणानाचामन्तोऽनुपूर्व..... थालक्षममन्दशत ...। 1. Space for 3 letters left blank. 4. L. about 16 letters. 2. , 5 , 5. , 28 , 3: L. about 5 letters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy