SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११०२ मायदा हरिशचता सालोकमाकाशमावृत्या व्याभोमबलसनिपातक्षामजन्मा महीबराहकेसरनिकर कबुरः परागसत्रातः । यंत्र सप्तामेव लिखितमित्र....बधिरमि(वर्श ? वाच) तनीभूत मिव च निष्प्रातमूढ पतााकनाद्वय (इव :) क्षणामवावतस्थ । । Tirt 111 है. पुनरतिसत्त्वतया निगृह्य तां तामसी विकृतिमा .... धकारे सौ(स्तिप्ति); कविमर्दकल्पः क्षणमवर्ततातिधोरः सम्प्रहारः । तदा च दारयतेव रोदविधुवर्णकोणनिर्दयप्रह ... न भिन्दतेव .... राणि प्रचण्डदण्डाभिघातमुखरितानां भेरीणां भैरवण (रवेण) पाटयतेव श्रोत्रपुटाना मदताधिकाना(!) धू (जिनि : जटि)ताण्डवाहासपदीयसा .... नामारटितेन दाधमातत्वरप्राध्मायमानानां प्रस्तसमस्तब्रह्मस्तम्बेनाम्बुजानामम्बुनाभचण्डच्छिचदा( ? )पातमीना कुलकुवलयापीडपीदका र.१ रान)कारेण णितेन, वाद्यमाननानावादिननाद मेदुरेण मृत्युदेवतारामनोद्वीतेन, नृत्यतः (स्फु ? भ)टवर्गम्य वर्धमानसुराग नाननाङ्गमोत्कण्ठेन कण्ठरवेण, , खर खलीनखणखणारणितकलितेन खुरपुटपतनवाचाटितविकटधरणिपृष्ठ. वहाना घुरुधुरुमाहिकानिर्घोषध घरेण हेलाहेषितेन प्रतिकुञ्जरसकट्टझटझटायमानदशनकोशानामशनिपावभीषणेनानेकशस्त्रपातव्यतिकर त्रस्तभृङ्गवृन्दोन्मुच्य - मानगण्डमण्डलानां डिण्डिमस्वरस्यूतेन मातङ्गानां मरीयसा गणितानुस्वरेण, परम्परास्फालशकालतकोणकूबराणां स्थानामप्रतियातमांसलन सङ्क्रीडितेन, सु. मसोऽपीडितानां कर्णज्वरकारिणा कार्मुकाणां टङ्कतेनाकर्णविकृष्टमुक्तानामुक्तेन जनवर्धितेन(!) लुप्तनभस्तलान्तरं पततां पतत्रिणामातखरेण हुङ्कारेण, करिकरचरणनिर्भज्यमानकलेवरास्थिसङ्का(ट? त)पटपट शब्दमिश्रेण (व ? )श्येन 1- L about 22 letters 2. , 30 , . 3, 4. The two lacune cover ... about 25: letters 5. L . 2 " .
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy