SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डविरचिता रजोनिरस्ताम(य)त्वात् समरसबहुळा विषमरसविरळाः खररसविहिताश्च कसतसूक्षणो() द्वाभ्यां त्रिभिश्चतुर्भिः श्रेण्याञ्च ललाटे स्तुरदानेनेनैकेन निम(?) देवमणिनाम्ना कण्ठे चैकेन रोचमानाख्येन बाह्वोर्द्वीभ्यामजद .... रन्ध्रयोः, मेखलासमाख्याभ्यां चतुर्मिश्च वक्षसि प्रदक्षिणे स्निग्धवगणेन नामैरमहद्रि(?) वैश्वापरैः प्रपानादिसम्भवै ....गशतपदीवीमि(१)श्वानन्दिताभिरानन्दितस्थानजन्ममिश्चालङ्कृताः स्थिरसुबहळबहुवर्णया चापार्थिव्या स्निग्धस्तया चोदक्या . . . काश्याच रूक्षत्वितन्वी(!)मस्पृशन्तः शरीरसत्त्वगतिवर्णगन्धस्वरप्रभोपपन्नाः पञ्चषट्सप्ताष्टनववर्षाभ्यन्तराश्चतुरश्रा दिक्षु कर्मस्वनेकभेद . . . नियुक्ता वनाभोगा इव श्रीवृक्षकाभिलाषिता (!), सुरप्रासादा इव स्वस्तिकवर्धमाननन्द्यावर्त(मानाः !) समताः, वर्णा इव स्वरव्यानलक्ष्याः, वर्षादिवसा इव दृश्यकाळिकाः, सरत्तीरभाभापीतिवारुणीचारुसन्दर्शभाजो च(?) बहुळपक्षा इवाशुक्लाः, सुनिमिचोदया इव कल्याणवेदिनः, कल्याणवासा इव दर्शनीयाष्टमङ्गळाः, सिन्धुप्रमुखदेश्या अप्यदृश्यमुखाः, शुक्तयावर्ती लनोचिता अप्यकृशविग्रहाः, सरन्ध्रा अप्यपेतसकलदोषाः प्रलय पवनवेगाभिष्यन्दवम(नि ? न)निर्मिता इव सर्वभोगभाजो वाजिन इति । अथ राजा यथानुरूपमूर्जिताभिः सहार्थपूजिकाभिः स्तम्बरमान् तुरङ्गांश्च कुलपुत्रेभ्यः संविभजे । ततश्च स्वामिप्रसादस्वीकृतप्रतिषु प्रतिपालयत्सु समर मुत्सवं दिवसमिव प्रवीरेषु, दृतमुखश्रुतार्थेन द्विषताभ्युपेतयोद्धव्यः सामादिग्देशकालयो(?)रुभयबलकुलपुत्रका(पा? ५)दानघोषणपरष्वितन्तनः प्रचरितेषु वामरमहणेप्वय॑मानेप्वायुधेषु पूज्यमानेषु वाहनेषु दीयमानेषु 1. L. about 12 letters. 2. , 28 ., 3. 4. L about 25 letters 14 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy