SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । एते पुनरम्बुकामा वप्रपांसु (भि) रा (गिर्णो ? कीर्णा) लक्ष्यमाणच्छविपसादाः फेनायमानरक्तलोचनाः सुरभिनिश्वासिनः सुसमुन्नद्धकटि (टो ? तटाः) प्राणप्रगृह्यमाणहस्ता विजृम्भणव्यसनिनः पर्याप्तपूर्णदीतवत्रा रतिषु स्तंभक्रीविनः शब्दादिषु बद्धभावा लिङ्गमुपस्थितानामुद्रहन्ति दन्तिनः । एते सजानिकलकाया (?) प्रमद एव प्रथमया मदावस्थया प्रवर्तित - प्रस (च) चक्षूरागाः प्रसन्नसौमनस्याः करविवरगलदविरलसुरभिनिश्वासश्रेणयो गण्डदेश परामर्शिनः कान्तबृंहिताश्च प्रविलसन्त्यनेकपाः । पुनरिमे द्वितीयायामारुद्रकलेवालिकाना मावस्थमित्यर्थविजृम्भमाणाधिकामाः पूर्वण (?) वदनशोभां वाशितामिवातिहेतु मनुपतन्ति । एते तु तरुणमदाक्रान्तसमगदाः परेष्वविस्त्रिभिणोऽघोनिबन्धयावस्थया गर्वितविजृंभितैः प्रभ्रमन्ति हिमरूपाः किरण तथा ते तत्प्रभृत्या ( ? ) इव सर्वकर्मसु मूढत्वविज्ञानतया निःशङ्कादेश्याः क्रमत्वादिव सरागजृष्टयो भद्रतये ( ! ) क्रोधेऽपि शासनमनतिवर्तमाना बलयोगादिव मदपाटवसुरतयो मानमानागत ( ? ) । .. ए (वं ते) तेजोऽजत्रमुद्वमन्तो मेघा इव सगर्जितविजृंभमाणा : मारुता इव वेगेनोत्तमेन लाघवं प्रथयन्ते । भृङ्गमालामिव गंण्डचारिणीं मदावस्था - मुद्वहन्ति । एते पुनरसुरा इव प्राणिदर्श जिघांसन्तो मदमूढाः क्रोधनदशां दर्शयन्ति । 1 अमी पुनराविष्टा इवोन्मादेन यत्र तत्र शब्दार दर्पधारामिव क्षरन्तः क्रोधवर्षमिवोत्सृजन्तो वृक्षैरपि युध्यमांना वृथैव नदिनं भ्रमन्तो विहायत्यत्र ( १ ) वर्तिनीमवस्थाम् । 1, L, about 6 letters. ....
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy