SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता ....तामहोत्सङ्कमृक्तसमत्वचः(?) कमलगन्धिप्रभेदा इखग्रीवाः पराश्चापवरचारुवंशाः श्यामहषापदाः(१) शूरमानिनः सुनयनाः स्ववनरानिणश्च .... व्रतः(?) सरस्वत्यन्तर्धानोद्देशं चाश्रिताः सरस्वती कशेरुमती न्यड्डुमती नीलगुहां वृत्रनी पार्णिमती पूरिमह .... रेवतकं दाशार्णमाणिचरं कोजमर्बुदमूर्जयन्तः अन्याश्च मरुभिरनिविष्ठपतस्य भावां तनुरोमचरणनखश्रवणत्वचस्तनुस्थिपरुष(!)....पि दुष्पराजयाः सुविभक्ताः (स्वप्ले ? सुपे)चकाश्चण्डा मृद(धो वो) मध्यमायामाः शिक्षाविपक्तिकारिणः कर्मनिष्पत्तिशोभिनः प्रायेणातिदीर्घायुषो मृ....श्चनदारण्यसञ्चारिणो रम्यहूदामिरावती वि(वि? पा)शां वितस्तां शतद्वं चन्द्रभागां सिन्धुदेविकसरस्वती च भवती(?) हिमवतश्च पादाकुरक्षेत्रोपकण्ठात् कालकावन चाध्युषितवन्तस्तदनु दशदगात्रापरबिन्दवः स्थिरचरणनखाः प्राणवता(!) बृहत्प्रोहाः प्र(दु ? कृ ष्टपेचका विपुलांसा बहलत्वचो वलीतताः स्थूलरोमोत्कृष्टा दुर्मेधसो दुराधारकर्माणः शूराः शूकलप्रायाः स्वल्पाधिका बहुश्रमाः सोत्कण्ठध्यानशीला: निग्रहेवकलद्विपस्तद्धनप्रकृष्टास्त्वत्प्रमावोत्कृष्टा(?) द्विरद(न!)गणाः । तत्रके पिसवातकफसमीरसंसर्गजन्मानो मद( क१) शरदि निदाघे हेमन्ते प्रावृषि वसन्ते च सर्वदा विसृजन्ति । अद्यत्वन लत्रासादन्यगजनिर्मयागायभाभिधानात् परात्यभिध्रुवा(?)दतिगुरुभारावघागण्डाजमदगण्डाभ्यर्दनावस्नेहेन कर्मणा वा तिपीडनाशामु रागाभिसरणहरिणताद (?)गदप्रकृतिमवबुध्य प्र(तो)देन प्रयोगादन्यता वारणादष्टभूत्यहस्ते स्वकृतमादभृद्भक्षिणश्च पञ्चमया:) समक्षेपद:योक्तभिरूपचरिताः कबलीकृतैः पूतिकारखुसीरि!त्यरिष्ट(?)सिन्दुवारतैरकस्फो 1. 2. 3. L. about 5 letters. , , 22 , , , 25 , 4. L. about 18 letters. 5. , , 10 .. . about 18 leters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy