SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डविरचिता तरुणतमालपल्लवस्वस्तरुस्तीर्णमणिशिलापट्टिका इव रणरतिक्षमाः कीपला:(?) केचिदनि ... क्रीभूतमापिदाहो सुयमान( ? )पाटलमुखपटांशुकाः स्फुरिताशानेपल्लवा इव लोकसंहरणदारुणाः प्रलयकालजलधराः, केचिदालम्बितमहावराह लीला इव भुवमवाङ्मुखं नित्यदशनकोट्या दारयन्तः, केचिदाह यमाना इव हरीनाकुलीकृतमहामहीभृत्कटकममि(गर्जन्तः, केचिदाय( त )हस्तपादसंवेष्टमानजनप(टां ? दाः) कालदूता इव परिभ्रमन्तः, केचिदुपायनभूतप्रविष्टलोकालामा(?) दुःखादीर्घशूत्कारनिभेन निष्प्रयोजनं जवमिवोद्गिरन्तः, केचिदलसानेकपरुषबाह्यपरिघभञ्जनसरभसा दशनभङ्गशङ्कया निर्याणभागिनीपाक( ? )निष्ठुराशके ळिभिरवनतपूर्वकायैः सयासमाधोरणनिवार्यमाणाः, केचिदभिहतभागीरथीतीरमित्तिभागोद्धृतधूलिपटलम(न्न ? नोमूर्तयः क्रोधानलधूमधूम्रा इवो .... मसदत्तविस्तीर्णमस्तकाघातपात्यमानचैत्यानोकहाः प्रतिकुञ्जरसन्निपातयोग्यमिवाचरंतः स( क ? )शंखाः सघण्टापुटाः सडिण्डिमाः सहेम .... या इव लावण्यमया इव रागमया इवाहङ्कारमया इवावष्टम्भमया इव भद्रप्राया मन्दमदधर्मान्वया दुर्मुगस्वभावाः कीर्तिमहौषधिहिम .... पि क्षितिपालं नयनहारि चक्रुश्चक्रवालमिव दिशामात्मोत्सेधेन संक्षिपन्तो मातङ्गपतयः तांश्च दर्शयन् बलाध्यक्षः क्षितिपतिप .... वनप्रजाताः प्रकामावगाद भीरदी .... दारिकांभसङ्कलुषतरकालतोययायिनः कौशिकीतीरकशकाशवनविलोचनाः कालमहीविहारिणः कम्रमा .... विनतलौहित्यतीरागरुतयरुत्वचः(१) 1. A space for i lotters ielt bidii. 2. Labout 4. L. art 32 letters. 5. 20 A Space for of letters is left blank: 7. Labout 5 letters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy