SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । 34 बाणासनेष्विव रत्नासनेषु निष ....व राज्यफलेषु भूरिस्पृहाः। न खड्वारातोयेवि(ह ! )व भृङ्गारधारातोयेषु पिपासवः । न लोहितचर्चापातनेष्विव कुङ्कुमचर्चा .... नोदश्रवणेषु पर्युत्सुकाः। न मृत्युदर्शन इव मृत्युदर्शनबद्धरागाः)। न व्रणपट्टबन्धेष्विव सामन्तपट्टबन्धेष्वभिमानिनः । न कदलिकावनेष्विव प्रमद. वनेषु....अमै....णो न श(री)र तल्पेष्विव शेरतेऽङ्ग तल्पेषु सुखस्वमकाः सुजनोमानकेसरिवांसपञ्जर(१)जरासन्धवृकोदरानुसारिगो घरापतयः । स तु त्वदादेशे नास्त्यमीषां दुष्करं नाम । शीथुनिवासरतोत्पलानुदधीनप्युदौर्वहुतभुजः(१) सतृष्णमापिबेयुः । लता इव सकुसुमा दिशोऽपि स्फुरितग्रहतारकाः सलीलमावर्जयेयुः । चक्रमिव हृदयमुदयरक्तं पतङ्ग(म)हुल्या भ्रामयेयुः । पुण्डरीकमिव समृणालं सितमयूखं मृगाङ्कमुत्तंसकं रचयेयुः । महीसमुद्धरणमपि महावराहमुक्तोज्झितमिति नाद्रियन्ते। कुलगिरिसमुत्सारणमपि चान्येन धनुर्बलोच्छिष्टमिति न बहुमन्यन्ते । सकलभुवनभस्मीकरणमपि कल्पानलप्रहत मिति सुकुरुपक्षे(?) स्थापयन्ति । का पुनरेषां पुरुषसिंहानामत्सल. रिकुलग्रहणे.) गणना। यत्तु निवृत्तिकारणत्वेनोप-यस्तं देवेन, तत्रैतचिन्त्यम् । समर(ग )मरणे संशयितः खर्ग इति, शास्त्रस्यातिशङ्कायां यागादिष्वपि तत् समानम् । प्रियं जीवितमिति, तत्पूर्वमेव त्वत्वसुकृतैः८) कृतम् । ऋणं निस्तर(म ! )णीयमिति, बलवद् भर्तृपिण्डस्यानृण्यम् । अनुत्पन्ना सन्ततिरिति, सुलभैव स्थास्नुरत्र रिक्ता सन्ततिः(?)। अपूर्णाः कामा इति, नैतत्त्वय्यवनिकरुपतरौ। न तृप्ता दारे (द्वी ! वि)ति, रणत्यागान्निवृत्तपुंस्त्वस्य किं दारैः । पित्रोरेकपुत्र इति, तेन पितरौ जीवपुत्रौ यः सोष्मा । कुटुम्बम(हाना)थमिति कः सचेता बाहस्य कृते स्वमात्मानमुपहन्ति । तपश्चरामीति, तच्चिर. 3. L. about 1 letter. 1. 2. L. about 30 letters. , 20 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy