SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता केचिदमानचरणा इव क्षिप्रमुक्तभुवो विनमितोलकन्धराः सहिरन्त इव पाणिभ्यामुरगा इव प्रारभन्त लयितुम् । .त(दै)के वाहीकाः संपिण्डितपूर्वगात्रमवरार्धविकृष्टं वैहायसं वाधानमवलव्यतिकीर्ण(?) कलविजन इव सहितं नाम नीचैर्गतं मार्गमदर्शयन् । अन्ये वैहायसोरस्कं सुसंरम्भविलम्बितमुभयतः सुविस्पष्टोदाह(१)पादान्तरमविरतायतरश्मिपमुक्तमायतं नामानुतिष्ठन् । ___अपरे केदारविषमकर्दमाश्मधानादिषु वाह्यमानप्रतिपन्नपाणयो नतवंखनअमेऽप्यतिष्ठन्तः सनं नाम समभिपेदिरे(?) । तथापरे मालीलया प्रनृत्यन्त इव गच्छन्तस्तथा च वक्रतरं वंखन्तो बाद्यानुवृत्तं नामाम्यवर्तन्त । केचित्तु नीचैर्गतेषु शोभनतरं किञ्चित् किञ्चित् पूर्वार्धोपवेशनमल्पसंक्रान्तिविकम्पितशिरस्कं प्रकीर्णगात्रं प्रकीर्णकं नाम प्रायोजयन् ।। अन्येऽनत्परत्युपविषा(?) परार्धदर्शितक्रीडाकारवंखितप्रकीर्णगात्रं प्रकीर्णतरं नाम, केचिद्दर्षितपूर्वगात्रा वेल्लित जानुकूर्चकूणिताः सुनिवेशितशरीरा धेनुदश्चितोद्यतमल्पे संक्रान्ते(१) वहन्तः संवृतसमशिरस इव वेल्लितं नाम, केचिदाशु गृहीतपाणयो विभक्तपासकान्तयोऽपरार्धनिषण्णखेलगामिनः(?) सिंहागतं नाम, केचिदचिरमास इव पूर्वगात्रास्थिताकाशाश्चरणैरश्चितोद्वेलितैः समविभक्तपार्श्वखिताः स्वस्तिष्ठाहितं नाम, केचिदञ्चितवामचरणा दक्षिण बुलुखितभूतलाः शिखासाभिविधितोऽल्पे संक्रान्ते वहन्तो निषण्णाचलिताः(१) शारभं नाम, केचिदपरचरणनमितभूमयो वैहायसपूर्वकाया बहुप्रकारप्रलइना व्यकविमर्दगात्रदर्शितक्रीडाः शरभक्रीडं नाम, केचिस्पिण्डितविभक्तगात्रं दर्शिनाभिनिषण्ण(१)समसंस्कारमूमिगतं नाम, केचिदञ्चितविधुतशिरस्कं दर्शितनामि सुसमाहितपरि 1. Shall we read graica.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy