SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अप्पगे णिडालमन्भे, अप्पेगें णिडाल मच्छे, अप्पेगे सीसमन्भे, अप्पेगे सीसमच्छे, १०६. अप्पेगे संपमारए, अप्पेगे उद्दवए । ११०. से वेमि इमंपि जाइधम्मयं, एयंपि जाइधम्मयं । इमंपि धिम्मयं, एयंपि धिम्मयं । इमंपि चित्तमंतयं, एयंपि चित्तमंतयं । इमंपि छिण्णं. मिलाइ, एवं.पि छिण्णं मिलाइ इमंपि आहारगं, एयंपि पाहारगं । इमंपि अणिच्चयं, एयंपि अणिच्चयं । इमंपि असासयं, एयंपि असासयं। इमंपि चनोवचइयं, एयंपि चनोवचइयं । इमंपि विपरिणामधम्मयं, एयंपि विपरिणामधम्मयं । १.११. एत्य सत्यं समारंभमाणस्स इच्चेए प्रारंभा अपरिणाया भवंति । ११.२. एत्य सत्थं प्रसमारंभमाणस्स इच्चेए प्रारंभा परिणाया भवति । ११३. तं परिणाय मेहाची णेव सर्य वणस्सइ-सत्यं समारंभज्जा, णेवणेहं दणस्तइ. सत्यं समारंभावेज्जा, णेवणे. वणस्सा-सत्थं समारंभंते समणुजाणेज्जा। ११४. जस्सेए वणस्सइ-सत्थ-समारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मे ।। -त्ति बेमि अायार-सुत्तं
SR No.010580
Book TitleAgam 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorChandraprabhsagar
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages238
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy