SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ IPामा-- 45454545454545454545454545454545 वरवहनयानवाहनशयनासनयानभोजनानां च। वरयुवतिसन् भूषणानां संभाति भवति धर्मेण ।। 10 ।। भव्य धर्म का सेवन करो।। धर्मामृतं सदापेयं दुःखातंकविनाशनम्। यस्मिन पीते परं सौख्यं जीवानां जायते सदा।। 11 || चारित्रं खलु धर्मो धर्मो यः स शम इति निर्दिष्टः। मोहक्षोभविहीनः परिणाम आत्मनो हि शमः।। 12 || धर्मेण परिणतात्मो आत्मा यदि शुद्ध समयोग युतः । प्राप्नोति निर्वाणं सुखं शुभोपयुक्तो वा स्वर्गसुखम् ।। 13 ।। अधर्मी वाक्य।। यो धर्म कुर्वन् इच्छति सुखानि कश्चिद् निर्बुद्धिः। स पीलयित्वा सिकतामिच्छति तैलं नरो मूढः ।। 14 ।। बह्वारम्भं परिग्रहणं संतोषवर्तितं यत्र। पंचोदम्बरमधुमासानि भक्ष्यते यत्र धर्मः ।। 15 ।। दम्भयते यत्र जनः पीयते मद्यं च यत्र बहुदोषम् । इच्छन्ति तमपि धर्म केचिच्च अज्ञानिनः पुरुषाः।। 16 ।। य एतादृशं धर्म करोति इच्छति सौख्यं भोक्तुम् । उत्सृजं निम्बतलं मूढः इच्छति आम्रफलानि च।। 17 ।। धर्म इति मन्यमानः करोति य एतादृशं माहापापम्। स उत्पद्यते नरके अनेकदःखपथे भीमे।। 18 ।। आचार्य वाक्य।। एवमनादिकाले जीवः संसारसागरे घोरे। परिहिंटते अलममानो धर्म सर्वज्ञं मणीयतम् ।। 19 ।। आचार्यकृत धर्मोपदेश।। परित्यज्य कुधर्म तस्मात् सर्वज्ञभाषितो धर्मः। संसारतारणार्थं च ग्रहीतव्यो बुद्धिमद्भिः ।। 20 ।। धर्मो जिनैः भणितः सागरस्तथा भवेदनगारः। एतयोर्द्वयोरपि हि सारं खलु भवति सम्यक्त्वम् ।। 21 ।। मुनिधर्म।। अनगारः परं धर्मधीराः कृत्वा शुद्धसम्यक्त्वम्। 1 प्रशममूर्ति आचार्य शान्तिसागर ाणी स्मृति-ग्रन्थ 280 15456674545454545454545454545457.5
SR No.010579
Book TitlePrashammurti Acharya Shantisagar Chani Smruti Granth
Original Sutra AuthorN/A
AuthorKapurchand Jain
PublisherMahavir Tier Agencies PVT LTD Khatuali
Publication Year1997
Total Pages595
LanguageHindi, Sanskrit
ClassificationSmruti_Granth
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy