________________
रा . -IFIFIFIFIFI
वन्दना गीत
हे ज्ञानसागर! हे मुनीश्वर! वन्दनं तव वन्दनम् । हे ज्ञानध्यानदयानिधे! तव वन्दनं तव वन्दनमाटे.।। त्वं सर्वसत्वहितंकरस्त्वं ज्ञानध्यानदिवाकरः । त्वं शान्तिधर्मसुखाकरस्तव वन्दनं तव वन्दनम् ।। सज्ज्ञानसंयमनिधिपते! त्वं सर्वसंगविवर्जितः। हे सुमतिसागरशिष्य! मुनिवर! वन्दनं तव वन्दनम् ।। त्वं शान्तिदाता दुःखहर्ता धर्मनेता भवहरः । भवभोगविषयविवर्जितस्तव वन्दनं तव वंदनम्।। तव मधुरवाणी शान्तिसुखदां, समाकर्ण्य च जगजनाः । प्राप्नुवन्ति सुखं च शान्तिं, वन्दनं तव वन्दनम् ।। हे! ज्ञानसागरसदगुरो! त्विह श्रूयतां मम प्रार्थनाम् । दीयतां मे दर्शनं, तव वन्दनं तव वन्दनम् ।।
-महेन्द्रकुमार 'महेश' शास्त्री
प्रशममूर्ति आचार्य शान्तिसागर ाणी स्मृति-ग्रन्थ ELEICLEELCLELESELES HTTESTHETIFIE
ELE