SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ *RKKHATRIKA . बृहज्जैनवाणीसंग्रह ~ ~ २५५ पद्मभासश्च सुपार्यों जिनसत्तमः ॥ १ ॥ चन्द्रामः पुष्पदंतश्च शीतलो भगवान्मुनिः । श्रेयांसो वासुपूज्यश्च । विमलो विमलद्युतिः ॥२॥ अनन्तो.धर्मनामा च शांति कुंथौ जिनोत्तमौ । अरश्च मल्लिनाथश्च सुव्रतो नमितीर्थ- 1 * कृत् ॥ ३॥ हरिवंशसमुद्भूतोऽरिष्टनेमिर्जिनेश्वरः । ध्वंस्तो पसर्गदैत्यारिः पार्थो नागेंद्रपूजितः॥४॥ कर्मातकृन्महा• वीरः सिद्धार्थ कुलसंभवः । एते सुरासुरौघेण पूजिता विमलविषः ॥५॥ पूजिता भरताद्यैश्च भूपेट्टै रिभूतिभिः । चतुर्विधरुय संघस्य शांतिं कुर्वतु शाश्वती ॥६॥ ओं ही वर्तमानचतुर्विंशतिजिनेभ्योऽर्ष निर्वपामीति स्वाहा ॥ अनागततीर्थ करनामानि । तीर्थकृच्च महापद्मः सूरदेवो जिनाधिपः। सुपार्श्वनामधेयोऽन्यो यथार्थश्च स्वयंप्रभुः ॥१॥ सर्वात्मभूतइत्यन्यो देवदेवप्रभोदयः । उदयः प्रश्नकीर्तिश्वजयकीर्तिश्च सुव्रतः ॥ * अरश्च पुण्यमूर्तिश्च निष्कषायो जिनेश्वरः। विमलो निर्मलाभि-* ख्यश्चित्रगुप्तो वरः स्मृतः ॥ ३॥ समाधिगुप्तनामान्यौ । स्वयंभूरनिवर्तकः । जयो विमलसंज्ञश्च दिव्यपाद इतीरितः ॥४॥ चरमोऽनंतवीर्योऽमीवीर्यधैर्यादिसद्गुणाः । चतुर्विशति। संख्याता भविष्यत्तीर्थकारिणः ॥५॥" ओं ही अनागतचतुत्रिंशतिजिनेभ्योर्चे निर्वपामीति स्वाहा ॥ कंपिल्लाणयरीमंडणस्स विमलस्स विमलणाणस । आरत्तिय वरसमये णच्चंति अमररमणीओ। *RKER
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy