SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ *RKARS - N K - - * AAAAAAAAAAAAAAAA २५४ बृहज्जैनवाणीसंग्रह * कुलाद्रो रजतगिरिवरे शाल्मलो जंबुवृक्षे । वक्षारे चैत्यवृक्षे रति कररुचके कुंडले मानुषांके इष्वाकारेजनाद्रौ दधिमुखशिखरे । * व्यंतरे स्वर्गलोके, ज्योतिर्लोकेऽमिवंदे भुवननहितले यानि । चैत्यालयानि ॥ द्वौ कुदेंदुतुषारहारधवलौ द्वाविंद्रनीलपभौ । द्वौ बंधूकसममभौ जिनवृषौ द्वौ च प्रियंगुप्रभौ । शेषाः षोडश है जन्ममृत्युरहिताः संतप्तहेमप्रभास्ते संज्ञानदिवाकरा सुरनुताः । सिद्धिं प्रयच्छंतु नः । नोकोडिसया पणवीसा तेपणलक्खाण सहससत्ताईसा। नौसेते पडियाला जिणपडियाला जिणडि माकिट्टिमा बंदे ॥ । ओं ही कृत्रिमाकृत्रिमचैत्यालयस्थजिनविवेभ्योऽर्घ निर्बपामीति स्वाहा ! * अतीतचतुर्विंशतितीर्थ करनामानि । निर्वाणसागरराभिख्यो माधुर्यों विमलपमः । शुद्धवाक् ।। * श्रीधरो धीरो दत्तनाथोऽमलप्रभुः ॥ १ ॥ उद्धराह्वोग्निना। थश्च संयमः शिवनायकः । पुष्पांजलिर्जगत्पूज्यस्तथा शिवगणाधिपः ॥२॥ उत्साही ज्ञाननेता च महनीयो जिनो चमः । विमलेश्वरनामान्यो यथार्थश्च यशोधरः ॥ ३॥ कर्म१ संज्ञोऽपरो ज्ञान-मतिः शुद्धमतिस्तथा । श्रीभद्रपदकांतश्चा तीता एते जिनाधिपाः॥ ४ ॥ नमस्कृतसुराधीशैर्महीपतिभिरचिताः । बंदिता धरणेंद्राद्यैः संतु नः सिद्धिहेतवे ॥ ५॥ * ओं ही अतीतचतुर्विंशतितीर्थी करेभ्योऽध निर्वपामीति स्वाहा ॥ * ____ वर्तमानचतुर्विशतितीर्थ करनामानि । ऋषभोजितनामा च संभवश्चाभिनंदनः। सुमतिः । * KKKR6*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy