SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः ।। तृचौसतोबृहत्यः। श्रा यः पुरं श्रुधी हवं विपिपानस्येति त्रिपदा विराजः । सुमन्मा वस्वी रन्ती सुनरीति चैकपदा । तृचविकारश्च । यत्र बाणा' यो नः स्वोऽरण इति पङ्क्ती( ? =क्ति )पथ्ये। यो जागारा मिर्जागारे ति त्रिष्टुब्जगत्यौ। अग्निर्जागारेति त्रिष्टुब वा वृत्तितः । इन्द्रस्य बाहू' इति स्वराट् त्रिष्टुप् । स्वस्ति न इति विराट त्रिष्टुप् । संक्रन्दनेने ति च देवताधिकारात् । अग्ने तव श्रवो वय ३ इति पडऋचं पङ्क्तयः। श्राद्य विष्टारे। (१) उ० २११४१. (३) उ० ८।१।१४।१. (५) उ०९।३।६।३. (७) उ० ९।२।५।१. (९) त्रिष्टुबा-BL. (११) उ०९।३।९।३. (१३) उ० ९।२।१।१. (२) उ० ९:१४१३३२. (४) -विकाराश्च B1. (६) उ० ९.३।८।३. (८) उ० ९।२।६।१. (१०) उ०९।३।७३. (१२) उ०९।३।१।२.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy