SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपनिदानसूत्रम् । तोषि वएमहानि'त्येतासु। दुहान ऊधः स त्वं नश्चित्र' तरत्समुद्र नूनं पुनानो बट् सूर्ये 'त्येवं षट्पञ्चाशत् । ककुबुष्णिनु चैवन सर्वासु । यथा पवस्व मधुमत्तमो वयमु त्वामपूर्व्य प्र मंहिष्ठाये त्येवं दशसु। स सुन्वायां चेमं मे वरुण श्रुधी हवमिति पिपीलिकमध्या विराङगायत्री। नदं वोदतीनामिति क्षुद्रपदोष्णिक् । युञ्जन्ति हरी इत्यनुष्टुप् । इन्द्र जुषस्वेति स्वराडनुष्टप् । प्रत्नं पीयूषं त्वे सोम प्रथमा९ इत्येतौर० . . . - ... ---- ------------ (१) उ० ५।२।१२२. (२) उ०९।१।९।१. (३) उ०११.९१२. (४) उ०२।१।१२।२. (२) उ० २।२।९।२. (६) उ० ५।२।१२।२. (७) उ०९।११२१२. सूर्यस्ये Bl. (८) उ० १।१।१६।१. (९) उ० १११२२११. (१०) उ० २।२।१७।१. (११) Cp. उ० ४.१!१८१. (१२) उ० ७।३।६.१. (93) But oil. Rgvedia-Prātiśākhya XVI, 27. (१४) उ०७।१९।१. (१५) ३० ११११२३॥३. ( १६ ) हरीत्य. BP. (३७) उ० ३।१२२।१. (१८) उ०७।१।३।१. (१९) उ० ७१७१. (२०) सोमेत्येतो B2.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy