SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अथ निर्देशो भवति । म या याहि वीतय' इति गायत्रं तिस्रं दशत्यः । उप निदानसूत्रम् । त्वम् यज्ञानामिति पिपीलिकमध्या शङ् कुमती गायत्री । प्रेष्ठं वो ऽग्निं व इति विराड्गायत्री । यज्ञायज्ञे 'ति बृहत्यस्तिस्रः । श्राजुहोते ति त्रिष्टुभो द्वे । चित्र' इमं स्तोममिति जगत्यौ 1 अग्निं नर" इति विराट् छन्दः । प्रभूर्जयन्तं " प्र होता "रयोरिति चैकेषाम् । अन जिष्ठमित्यनुष्टुभो " द्वे । पुरु त्वेति परउष्णिक् । (१) पू० १११।१।१. (३) पू० १/१/१/५. (५) पू० १|१|४|१. ( ७ ) त्रिष्टुभौ B 2. ( ९ ) पू० १/२/२/४. (११) पू० १/२/३/२. (१३) पू० १/२/३ ७. (१५) अनुष्टुभौ B. ( २ ) पू० ११ १२. ( ४ ) पू० १|१|३|१. ( ६ ) पू० १/२/२/१. (८) पू० ११२/२/२. (१०) पू० १/२/२/१०. (१२) पू० १/२/३/५. (१४) पू० १/२/४/१. (१६) पू० २/१/१/१.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy