SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । देवासुरप्रजापतीनां यजुः सामर्चि' च्छन्दांसि भवन्ति । दैव्येकाक्षरा गायत्री | पञ्चदशासुराणम् । प्रजापतेरष्टौ । षड् द्वादशाष्टादश चेतरेषां क्रमशः । अथ प्रतिच्छन्दोऽक्षरविवृद्धिः । देवयजुषोरेकैकेन । तथा हानिरसुराणाम् । प्रजापतेश्चतुर्भिर्विवृद्धिः । द्वाभ्यां साम्नाम् । ऋचां त्रिभिः । ताविमौ at rai छन्दसाम् । श्राद्यस्य तु त्र्यं त्र्यं समेत्यायः । の परस्य ब्राह्मयः । ऋचांच द्विगुणाः । यजुषां च चतुर्गुणाः । श्रादितस्त्रितययुक्ता ऋग्यजुषां च सनाग्न्यौ । प्राजापत्या च षोडशभिः षोडशभिः । इति तृतीयोऽध्यायः ॥ (१) यजुःसामर्चा च Deva Yajnika's Comm, on Sukla-yajuh sarvānukramanī ( ed. Benares ) p. 4. ( २ ) सनानौ B1.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy