SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । नवकैर्वा चतुर्भिः । द्वादशाक्षरास्त्रयः सतोबृहती । महाबृहतीत्येके । अष्टाक्षरैकादशद्वादशानां पादग्रहणे गाय त्रैष्टुभजागता इति पादसंज्ञाः । त्रयस्त्रैष्टुभा विराट्छन्दः । दशाक्षरनियतैर्वा चतुर्भिः । त्रिभिर्वा । जागतगायत्राभ्यां च विराडेव । सैव विष्टारपङ्क्तिः । द्विपदा ताण्डिनः । क्रमेण जागतौ गायत्रौ च प्रस्तारपङ्क्तिः । विपरीतास्तारा | जागतौ चेन्मध्ये विष्टार पङ्क्तिः । याद्यान्त्ययोस्तयोः संस्तारा । सतः पङ्क्तिर्विमिश्रपादा । सैव च सिद्धा । विष्टार पङ्क्तिस्ताण्डिनः । D ( १ ) - संज्ञा B.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy