SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ RI उपनिदानसूत्रम् । त्रयोऽष्टकाः स्वभावस्तु । उष्णिगष्टाक्षरौ द्वादशश्च । स चेन्मध्ये ककुब् भवति । स पुरस्तात्पुरउष्णिक । स एवोपरिष्टात्परउष्णिक । चतुष्पाच्चेत्सप्ताक्षरैः। अनुष्टुप् चत्वारोऽष्टकाः। त्रिपदाप्यष्टाक्षरो द्वादशौ च । तां ज्योतिष्मतीमिति पञ्चालाः । बृहती त्रयोऽष्टाक्षरा द्वादशश्च । स चेत्तृतीयः पथ्या भवति । सिद्धत्यपरे । द्वितीयेन*१ न्यकुसारिणी। स्कन्धोग्रीवी वा। उरोबृहती यास्कः । प्रथमकल्पेनोपरिष्टाबृहती । विपरीता पुरस्ताबृहती । अथापि दशाक्षरावष्टाक्षरौ च । (१) द्वितीयेन B1 B. L.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy