SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अव्यक्तसाधनानि . [सां. त. अविवेक्यादेः सिद्धिबैगुण्यात्तद्विपर्ययाभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥ " अविवेक्यादेः” इति । अविवेकित्वमविवेकि-यथा 'येकयोर्द्विवचनै कवचने' [पाणिनिसूत्र. १।४।२२] इत्यत्र द्वित्वै. (१०९) तन्निरासः- कत्वयोरिति अन्यथा ब्येकेष्विति स्यात् । कुतः पुनरविगुणत्रयाविवेकित्वसाध- वेकित्वादेः सिद्धिरित्यत आह-"त्रैगुण्यात्" इति। यद्यत् नान्वयव्यतिरेको ॥ सुखदुःखमोहात्मकं तत्तदविवेकित्वादियोगि यथेदमनु भूयमानं व्यक्तम् ' इति स्फुटरवादन्वयो नोक्तः । व्यतिरेकमाइ-" तद्विपर्ययाभावात् ” इति । अविवेक्यादिविपर्यये पुरुषे त्रैगुण्याभावात् । अथ वा व्यक्ताव्यक्तं पक्षीकृत्यान्वयाभावेनावीत एव हेतुस्नैगुण्यादिति वक्तव्यः ॥ स्यादेतत्-अव्यक्तसिद्धौ सत्यां तस्याविवेकित्वादयो धर्माः सिध्यन्ति । अव्यक्तमेव स्वद्यापि न सिध्यति, तत्कथमविवेकित्वा(११०) अव्यक्तसा- दिसिद्धिरत आह-" कारणगुणात्मकत्वात् ” इति । धनम् ॥ अयमभिसन्धिः -कार्य हि कारणगुणात्मकं दृष्टम् , यथा ___ तन्वादिगणात्मकं पटादि । तथा महदादिलक्षणेनापि कार्येण सुखदुःखमोहरूपेण स्वकारणगतसुखदुःखमोहात्मना भवितव्यम् । तथा च तस्कारणं सुखदुःखमोहात्मकं प्रधानमव्यक्तं सिद्धम् भवति ॥ १४ ॥ स्यादेतत्-'व्यक्तात् व्यक्तमुत्पद्यते' इति कणभक्षाक्षिचरणतनयाः॥ पर (१११) व्यक्तादेव माणवो हि व्यक्ताः, तैzणुकादिक्रमेण पृथिव्यादिसर्वकार्यकारणभावोपप- लक्षणं कार्य व्यक्तमारभ्यते । पृथिव्यादिषु च कारणगुणत्तेरव्यक्तकारणकल्पना- क्रमेण रूपाद्युत्पत्तिः। तस्मात् व्यक्तात् व्यक्तस्य तद्गुवैयर्थ्यशङ्का ॥ णस्य चोत्पत्तेः कृतमदृष्टचरेणाव्यक्तेनेत्यत माह१. सत्त्वादयोऽविवेकित्वादियोगिनः त्रैगुण्यात् सुग्वदुःखमोहात्मकत्वादिति स्वरूपमनुमानस्य । २, पृथिव्यादि। ३. 'यत्राविवेकित्वाभावस्तत्र त्रैगुण्याभाव' इत्येवंरूपम् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy