SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ २८ गुणस्वरूपनिरूपणम् । [मां. त. स्यादेतत्-अहेतुमत्त्वनित्यत्वादि प्रधानसाधर्म्यमस्ति पुरुषस्य, एवमने कत्वं व्यक्तसाधर्म्यम्, तत्कथमुच्यते 'तद्विपरीतः (९६ ) साधर्म्य च ॥ पुमान् ' इति ? मत माह- " तथा च” इति । चकारोऽप्यर्थः' । यद्यप्यहेतुमत्त्वादिकं साधर्म्यम् , तत्राप्यत्रैगुण्यादि वैपरीत्यमस्स्येवेत्यर्थः ।। ११ ॥ त्रिगुणमित्युक्तम्, तत्र के ते त्रयो गुणाः, किं च तदुपलक्षणमित्यत आह- . (९७) गुणनिरूपणम्॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥ " गुणाः " [ परार्थाः ] " सत्त्वं लघु प्रकाशकम् ” [ कारिका १३ ] (९८ ) गुणानां स्वरू- इत्यत्र निर्देक्ष्यन्ते। तदनागतावेक्षणेन तन्त्रयुक्त्या वा पाणि, सुखदुःखयोः पर- प्रीत्यादीनां यथासंख्यं वेदितव्यम् ॥ स्पराभावरूपता व्युदासश्च॥ ऐतदुक्तं भवति-प्रीतिः सुखम् , प्रीत्यात्मकः सत्त्वगुणः; अप्रीतिर्दुःखम् , मप्रीत्यात्मको रजोगुणः; विषादो मोहः, विषादात्मक. (९९) उक्तलक्षणस- स्तमोगुणः इत्यर्थः । ये तु मन्यन्ते "न प्रीतिर्दुःखाभा वादतिरिच्यते एवं दुःखमपि न प्रीत्यभावादन्य दिति," तान् प्रति “ आत्म"-ग्रहणम् । नेतरेतराभावाः सुखादयः, अपि तु भावाः, आत्मशब्दस्य भाववचनत्वात् । प्रीतिः मात्मा भावो येषां ते प्रीत्वात्मानः । एवमन्यदपि व्याख्येयम् । भावरूपता चैषामनुभवसिद्धा । परस्पराभावात्मकत्वे तु परस्पराश्रयापत्तरेकस्याप्यसिद्धे. रुभयासिद्धिरिति भावः ॥ १. च = अपि । २. आर्जवश्रद्धादीनां प्रीतावान्तर्भावः, द्वेषमोहविप्रलम्भभयादीनां चाप्रीती। मन्वयः ॥
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy